SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ रायपसेणी। व्वति एवमाहियाण एगोणवण अधोभाविहांणाई विउव्वति विउब्बीत्ता तेवहवेदेवकुमाराय देवकुमारीया तोवसदावेई ततेण तेवहवे देवकुमारी देवकुमारीउय सूरियामेण देवेण सदाविया समणे हट्टतुट्ठजावहियया जेणेव सूरियाभेदेवे तेणेव उवागच्छद्र उवागच्छित्ता तेणेव मूरियाभ देव करयल परिग्गाहय जाववद्धावेद २ ता एववयासी सदसतुमेदेवाणुप्पिया ज अम्हेहिकायव्व तएणसे मूरियाभेदेवे त वइवेदेवकुमारीव देवकुमारीतोय एववयासी गत्थ मप्टगत कलशिकावादकाना ४६, अष्टशत तलानामप्टशत कलशिवादकाना ४७, अष्टशत तालानामष्टशत तालवादकाना ४८, अष्टशत कास्यतालानामप्टशत कास्यतालवादकाना४८, अप्टगत रिधिासिकानामष्टगत रिब्गिसिकावादकाना ५०, अष्टशत वशानामष्टशत वशवत मारिजाना अष्टशत मगरिकावादकाना ५१, अष्टशत शुशुमारिकानामष्टशत शिमुमारिकावादकाना ५२, अष्टशत वशानामष्टशत वशवादकाना ५३, अष्टशत वालीवामप्टशत बालीवादकाना ५४, वालीतूणविशेष सहि सखे दत्वा वाद्यते, अष्टशत वेणूनामष्टशत वेणुवादकाना ५५, अष्टगत परिलीनामष्टशन परिलीवादकाना ५६, अष्टशत बद्धकानामष्टशत बद्धवाद काना वधकस्तूणविशेष' ५७, पाव्याख्याता सुभेदा लोकत प्रतीतव्या। एवमादीनि वहन्यातीद्यानि अतोद्यवादकाश्च विकुवति सवसख्यया तु मूलभेदापेक्षया अतीद्य भेदापेचया आतीय भेदाएकोनपचाशत शेषा स्तुभेदा एतेष्वेवान्तभवति। यथा वशातीद्य विधाने वाली वेणुपिरलीवस्वगाइ इति यथाचाह । एव"माइयाइ एगुणपब आतीद्यविहणा तिउब" इति । विकुविखावतात् स्वय विकुर्वितान् देवकुमारान् देवकुमारिकाश्च शब्दयति, ते च शब्दिता इष्टतुष्टानन्दितचित्ता' सूयाभसमीपमागच्छन्ति आगत्य च करतलपरिगृहीत दशनख गिरस्यावत मस्तके अज्जलि कृत्वा जयेन विजयेन वदापयित्वा एवमवादिषु सन्दिशन्तु देवाना प्रिया यदस्माभि कर्तव्य ततः स मूर्याभी देवस्तान देवकुमारान् देवकुमारिकाश्च एव पुडदू नडुबाजित विशेष करडू इमइत्यादि एकोउमपचासवाजिवनाभेदप्रति कर करीनद्र तेहयषा देवकुमर देवकुमरिप्रति सूयाभ देवप्रति तेद्वारपछि तेहघणा देवकुमर देवकुमरी सूयाभ देवर तेडा थका इपसतोपपाम्याचित्तमाहियाणदीजिहा सूर्याभ देवक तिहा भाव आदीनद्र तिद्वारपछी मूयाभ देवप्रति हाथजोडीमस्तकद चहुडी वद्वादीनदू एमबीलताहुया पानादउ हे देवानुप्रिय जैहकार्यामनिकहिवुहुए तेक तिवारपछीतहमूर्याभदेव तेह घणादेवकुमार देव रूमरीमति एमबील्यु जाप तुम्हे अहोदेवानूप्रिय श्रमण भगवत महावीरपति तिणिवेला - -
SR No.007379
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1917
Total Pages289
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy