SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ रायपसेगी। महापडिभव उग्गहः उगिरिहत्ता मजमेण तवसा अप्पाणे भावे माण पासत्ति पासित्ता इतुचित्तमाणदिए धीइमण परमसी मणसिए इरिसविसप्पमाणहियए। विकसियवरकमणयण वयर्ण पथलियवर कडग तुडिय केउर मउड कुडल हार विराय वत्यपा लव पलवमाण१० धोलतभूसणधर ससभूमातुरिय चवल १ सुरवरे स्फीतीभूत दुनदुसमृदा विनिवचनात् यस्य सचित्तानन्दित' सुखादिदर्शनात्यानिकीनिष्टा ताय परनिपात', मकर' प्राकृतत्वादलाक्षणिकस्तत' पदवयस्यपददय २ मीलनेनकार्मधारयः। (पीयमये) इति प्रीतिमनसियस्यासीप्रीतमना, भगवतिय हुमानपरायण इनि भाव । तत' कमेण बहुमानीत्कर्षवभात् (परमसीमयस्सए) इति शोभन मनीयस्य म सुमनारतम्य भाव सोमनाय परम च सौमनस्य च परममीमनम्य तत् सज्ञातमस्येति परमसीमनयिन एर देव व्यकीकुर्बलाइ । (हरिसवसविसप्पमाणहियए) अपंवगेन विसप्पत् विस्तारयायि इदय याय - वश विसर्पद्वदय हर्षवगादेव (वियसियवरकमलणयणे) विकसिते वरकमलवन्नयने याय स, तथा हर्षवभादेव शरीराडण (पयलियवरकडगन्तुड़िय केजरमउडकु डले) ति प्रचलितानि वराणि कटकानि कलाचिकाभरणानि बुटितानिबारक्षका। केयूरायिवाहुभरणविशेषरूयापि मुकुटोमोलि भूपण कुण्डले कर्णाभरणे यस्य स प्रचलितवरकटकन टिनकेयूरमुकुटकुण्डल । तथा हारण विराजमानन रचित थोभित वक्षीयस्य स हारविरानमानरचितवक्षा | तत पूर्वपदेन कार्मधारय अवगुहतरहिवानी अनुजाग्रहीनदसजमाई तयडकरी पात्माप्रति भावनायकी देष देखीनह हर्षपामा सतीपयामु चित्तनविषयानदपाम प्रीत करीमनायलथयूछदू परमप्रष्टमला मनहुउ छडजेहना इपभलउबसविरतारपामिउ छदहाइजेहनड विकावरथयाछद्र वरप्रधान कमलसरीरवालोचनअनेमुक्खजेहनत हर्पनदवस हाल्पाप्रधानकडापुटुचायाभण वहिम्पा अगदमुकट काननाकु डरा धारद करी सौभतउछद्रहीय जेहनउ मोतीनाममगलबारामाव हीराजेहभूपणतेइनउधरणहारछ उछकपणजतावलउ कायानइचपलपणदू देवतामाहि १ नग्गर, उग्रबदम्। सामेण, सनामाम । ३ हतूवित्तमाणधिग, हडतुत पित्तमाग दिए। ४ पीरमणे, पीयमणम्। हरिमविसापमाणदियए, हरिसरविसपम दियए, हरिसक्सविसम्पमाथिए । ६ विकमियबरकतणयण, विगमियरकमलगयणे, नियसियवरकमलणयणे। क्यणे पलियर, परलियर। केटर कैर। बिराइयवत्यपालम्म, विरायत रडवत्येपोलम्ब। १० पलम्बमाण, पलग्बयाणे । ११ घोल त, दोलत। १२ समभूम, ससम्मम । १३ ववल, वरल ।
SR No.007379
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1917
Total Pages289
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy