SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ रायसेगी । ततेासे चित्त सारही पहाएकयवनिकम्मे कय कोउ मंगलपाय च्छित्त े सुडपावेसाइ मगलाइ वत्थाइ पवर परहिते अप्पमइग्वा भरणालकिय सरीरे जेणेव चाउघट्टे आसरह तेणेव उवागच्छ २ चाउघर आसरह' दुरहति २ सक्कोरिट मल्लदामेण छतेण धरि ज्झमाणेण महया भडवडगर चदपरिखित्त सावत्थीए णयरी मज्झ मज्झेा गिगच्छद्र जेणेव कोट्टए चेइए जेणेव कंसीकुमारसमणे तेगोव उवागच्छद् २ त्ता केसिस्स कुमारस्स समस्त अदर सामते “सत्तसिक्खावया” इति उक्त स्नाता" कृतस्नानानन्तर कृत बलिकर्म्म स्वगृहदेवतायैति कृत aftaar | तथा कृतानि कोतुकमङ्गलान्येव प्रायश्चित्तानि दुःस्वप्नादिविघातार्थये स्तं कृत कोतुकमन्गलप्रायश्चित्ता । तव कौतुकानिमपीतिलकादीनि मष्बालानि सिद्धार्थकदध्यचत दूर्वा दीनि तथा शिरमिकण्ठे च कृता माला येस्ते प्राकृतत्वात्पदव्यत्ययो विभक्तिव्यत्ययश्चेति शिरसा कण्ठे माला कृता । ner विद्वानि परिहितानि मणिसुवणानि येस्तै तथा । तथा कल्पितो विन्यस्तो हारोष्टादश सरिकोर्ड हारो नवसरिकस्विसरिक प्रतीतमेववेस्ते तथा तथा प्रलम्बोडुवुनक लम्बमानो येषा ते तथा कटिसूवेणान्यान्यपि सुकृशोभाभरणानि येषा ते कटिसूत्र े सुकृतशोभा भरणा स्तत' पदवयस्यापि पदद्दयमीलनेन कमधारय, चन्दना च लिप्तानि गावाणि पव तत्तथाfranरीर येषा ते चन्दनावलिप्तगावाशरीरा । "पुरिसवडुरा परिक्खित्ता" इति पुरुषाणा वा गुरेव वा गुरापरिकरस्तथा परिचिप्ता व्याप्ता (महया) इति महता उत्कृष्टश्च श्रानन्दमहाध्वनि ferrera festiव नाद । दोलश्च वर्ण व्यक्तिवर्जितो ध्वनि' । कलकलश्च व्यक्त | सरव एतल्लक्षणो योग्य स्तेन समुद्रवभूतमित्र समुद्रमहाघोषमाप्तमिव स्रावस्तीन्न गरीमिति प्रकार निश्चय हे देवानुप्राह पार्श्वनाथनासतानीया केसी नाम कुमार श्रमण जाति पाचसदूयतौनसाथङ्कग्रामानुगामिविहरनाथका इहा पूरा बलव मपन्नेइत्यादिकसघलुवणककदृइयु श्रात्र्या वनमाहितपनयमकरताथका विचर कद्दू तेपद्रकारण आजसावधटू धणा उग् बसना भोगवसना दुब्र्भनापुल एककोइकवांददानमित्त जावत्सन्दइपूयणवत्तिय एक्कारखत्तिया इत्यादिक सर्वपाठक हवुवस्वाणसाभलवागृ गारकरीहाथोघोडइबइठा मोटउमनुष्यनुवृ द वृद वदुषक जादू तिहारपकी ते चिक सारवांधी कचुकिपुरुषद् समीप एहवुअथ सांभलीनह वारी असतोषपाम्यु चित्तमाहि श्रद्य सेवकपुरुषप्रति तेंडावर तेडावीनष्ट्र एमीलु उतावलुज अहो देवानुप्रिय चतुघट घोडवहिनि जोवीन आयउ तिवार shetra feaसारधीनुवचनसाभली हपसतीप पामातेर सक्कचथजरथचाणाठभुकरी तिवार पर्शतेह चित्र सारथी स्नानकरए धरनादेवपूजइकिधाकोतुकमपीतिज्ञाकादिकमपीतिलकादि २२०
SR No.007379
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1917
Total Pages289
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy