SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ रावपसेणी। ययणम्स बहूगा सज्मदेसभाए तगोव उवागच्छदरता लामहत्वगरा . मुमति सिद्धायवणस्स चतूमज्झटेसभाए लोमइत्य तेण पमझद , "दिव्वाइए दगधाराण अभूखेद सरसेण बदरीण पचगुलितलमड लंग आलिति र कर्यग्याहगहित जाव पुजोववारकलित करेति धूव दल र जेणेव सिहायवर्णस्स वाहिणिल्ने दार तेणेव उवागच्छद्र २ स्तभ्य' मूवै पष्टी विभत्तीए भएणइ चउत्यी इति प्रामृतलक्षणवयात। ते चाईन्तोनामादिरूपा पपि सन्ति तती भावान्तप्रतिमत्यर्घमाह भगवदर भग' ममग श्ववादिलक्षण स एपामस्तीति भगवन्त स्तेभ्यः। आदिधर्मस्व प्रथमाप्रवृत्ति स्ताकरणशीला प्रादिकरा । तम्य तीयते ससार समुद्रोनिति नीथ प्रवचन तस्करणशीला नीयंकरा' । तेभ्य स्वयमपरीपदेशन सम्यग्बरवीधि प्राप्या बुद्धा मिध्वाब निद्रापगमसम्बोधन स्वय सम्बुद्वा तव । तथा पुरुषाणामुत्तमा पुरुषीसमा भगवन्ती हि ससारमप्यावसन्त' सदा परार्थव्यसनि न उपसजनीकृत म्बाथा उचितक्रियावन्तोऽदीनभावा', कृतन्यतापतयोऽनुपहतचित्ता देवगुरु बहुमानिन इति भवन्ति पुरुषोत्तमा स्तभ्य . नया पुरुषा सिंहाइव कर्मगजान् प्रतिपुमपसिहास्नेभ्यः । तथा पुरुपावरपुण्डरीकाणीव मसारजलासध्गादिना च कर्ममलव्याप्ती पुरुपवरपुण्डरीकाणि तेभ्य तथा पुरुपवरगन्धहस्तिन इव परचक्रमितमारिखुद्गगज्ञनिराकर गोनेति पुरुषवरगन्धहम्तिन स्तभ्य । तथा लोको भव्य.सत्वलोकस्तम्य सकलकल्याणेकनिवन्धन तथा भव्यत्वभावनोत्तमालीकोत्तमारतेभ्यः । तथा लोकाय नाथा वागममता लाकनाथा स्तभ्य तब धागोवीजाधानीद्भदयापणकरण क्षेमतत्तदुपद्रवादाभावापादने तथालोजस्य मामिलोकस्य पञ्चास्तिकायात्मकम्यवाहिताहितीपर्दशन सम्यक्प्ररूपणना लोकहिता तिभ्यः । तया लोकस्य देशना योग्यस्य प्रदीपोदेगनाशुभिर्यघावस्थितवस्तूप्रकाश कालीकप्रदीपा स्तभ्य म्तथा लोकस्याकृष्टामाते भव्यसंस्खलोकस्य प्रद्योतन प्रद्योतकत्व विशिष्टाजानति स्वकरणशीला लोकप्रद्योतकरा स्तधा च भवन्ति भगवत् प्रसादात्तत्वयमेव भगवन्ती मेयभृती विगिष्ट ज्ञान मम्पत्समन्विता यदयात्बाटयागमारचयन्तीति तभ्यः। तथा अभय विशिष्टमात्मान' स्वान्टय निथेय सधर्मभूमिकानिबन्धनभूतापरामधृतिरिति भावः, तत' अभय ददतीत्यभवदी। लगि ठाणसपत्ताणपाठतिहालगि नमोत्यणकहीवादर नमस्कारकरद्वाजा लिहा सिहायतननउ घा मध्य देसमाग तिहा जाइ तिहा जनद मयूरपिच्छपुजणी लेनू सिहायत्तन घणु मध्य देसभागद पुजणीकरी प्रमाद प्रधान पामीनाधाराण अभीखदखीवलउभरीकाटद्र पाइई गीस बदनकरी पाच गुनदरीहाबादीपद मइन आदेखद केमदृष्टात पूववत् फूल पगरवतकरद धूप देदू देवनद निहा जिनप्रासादनउ दक्षिण द्वार विहाँजाद पारदर पु जणी
SR No.007379
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1917
Total Pages289
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy