SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ १५६ रायपसणी। करधरा विचित्त मणिरयण सुरभि कुमुम फलभरेण णमियसाला सत्याया सप्पभाससिरीया सउज्झोया अहियमा वणर्माणणिवूइकरा अमयरस सरस फला पसाइया ४ तेसिण चेइवरुक्खाण उरि अट्ठमगलगाझया छत्ता तसिण चेयरुक्खाण पुरतो पत्तोयं २ मणि पेठियाउ पण्णत्ताउ मणित्ताउ ताउण मणिपेढियातो अट्ठजोयणादू आयाम विस्खमेण चत्तारिजोयणाइ वाहल्लेण सव्वरयणामईउ अत्यावा जाव पडिरुवाउ तेसिण मणिपेढियाणउवरिपत्त व महिझए प्रथमपतभावरूपावराकुरा प्रथममुद्विद्यमाना अध्कुरास्तानुधरन्तीति जाम्बूनदरतमुसकुमार प्रवालपल्लवाकरधरा,विचित्तमपिरयण सुरभिकुसुमफलभरीण मियसाला)इतिविचिवमणिरत्नानि विचित्रमणिरत्नमयानि यानि सुरभीनि कुसुमानि फलानि च तपा भरेणनमितr शाला' शाखा येपा' ते तथा, तथा सती शोभना छाया येषा ते सच्छाया' सती शोभना प्रभा कान्ति र्येपा ते सत् प्रभा। अतएव सथीका तथा सह उद्योतेन वर्तन्त मणिरलानासुद्योतभावात्सोद्योतr । अधिक नयनमनोनिवृत्तिकरा अमृतरससमरसानि फलानि येषा ते तथा । (पासाइया) इत्यादि विशेषण सतष्टय प्राग्वत्, एते च चैत्यवृक्षा भन्यैर्बहुभि स्तिलकलचकछयोपगशिरीषसप्तपर्णदधिपर्थ लुब्धकवचन्दननीपकुटजकदम्बपनशतालतमालपियालमायशुपारापतराजवृक्षनन्दिवृच्चै सर्वत समन्तात् संपरिक्षिप्ता ते च तिलका यावन्नन्दिवृक्षा मूलमन्त' कन्दमन्त इत्यादि सर्वमयीकपादपवर्णनायामिव तावदक्तव्यं यावत्परिपूर्णन (तसिण)मित्यादि तेषां चैत्यदृक्षाणामुपरि अष्टावाटी मालकानि बहब' कृष्णचामरध्वजा इत्यादि चैत्यस्तूपडत तावदलव्य याबदहव' सहस्रपनहस्तका सर्वरत्नमयावत्प्रतिरूपका इति (तसिण)मित्यादि तपाच चैत्यवृक्षाणा पुरत प्रत्येकं , मणिपीठिका अन्नप्ताताश्च मणिपीठिका अष्टौयोजनान्यायाविष्कम्भाभ्या चत्वारियोजनानि वाइल्यत',(मनरयणामइउ) इत्यादि प्राग्वत् । तामा च मणिपीठिकानामुपरि प्रत्येक महेन्द्रध्वज' जबूनदसुभवणमयरातदूवर्णमृदुमनोजसुकमालफरिसद प्रवालछड्काइमिलीपबडीडारुपे परिपूणभावपामा प्रथमपल्लवतेपतपथमनीकली तेअकुरातेहनइधरडछे अनेकप्रकार मणिरत्न सुगध फूलतहनउ समूहर्तणभरीतेमाटि नावीनमीछि साखाजेहनी अधिकपणनयननइससकरी तेवृक्षछि अमृतरसद भरवाआइफबजेहनी छावाइसहितछद्र प्रभाकातिद् सहितछदू सीमा सहितकर उद्योतप्रकासदमहितह तेमाटइचित्तनैप्रसन्नकरइछेजोवायोग्यछ तेहनह चैत्य वृचना ऊपरि पाठर मगल ध्वजा छवकदिवा तेहनद चैत्यवृत्चन आगलि प्रत्येक २एकैक वेत्यवृच भागलिमणिपीठिका कही तह मणि पोठिका पाठयोजन लांबपण पडूलपणदू चार
SR No.007379
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1917
Total Pages289
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy