SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ रायपसंगी। १५५ गाइ विडिया बहूमज्मादेसभाए अट्ठजोवणाइ आयाम विक्खभग सादरेगाइ अट्ठजोयणाइ सव्वगे पगणता तेमिण चेयरुक्खाग इमेवाए चे वगणावासे पण्णत्तं तनहा वरामय मूलरव सुपड़ द्विया सुचिट्ठमा रिद्वामय विउल कद वेमलियइ महरखदा सुजायवर जायस्वपढमग विसालसाला णाणामणिरयण विविडसाइप्पसाह वेरु लियपत्त तवणिज्म पत्तवटा जगणवरत्तमउसुसुकमाल पवाल पलवा न बछुमध्यदेशभागे बडिमा ऊद विनिर्गता शाखा सा अईमुच्चस्त्वेन पट्योजनानि विष्कम्भन सवाण सातिरेकेण अप्टीयोजनानि प्रज्ञप्ता, तेपा च चैत्यवृक्षाणामयमेतद्रूपीवणावास' प्रनप्त स्तद्यथा (वदूरामय मूलरइययमुपट्ठियवडिमा)वाणि वज्रमयानि मूलानि येपा ते वजमयानि मूलानि येषा ते बज्रमया सुप्रतिष्ठिता वडिमा बहुमध्यदेशभागे अदविनिर्गताशापा येपा ते रजतसुप्रतिष्ठितविडिमा स्तत' पूर्वपदेन कर्मधारय समास' । (रिट्ठामय कन्दवैकलियखन्धी) रिण्टामयो रिष्टरत्नमय' कन्दी येपा ते रिष्टमयकन्दा', तथा वैडूर्यरत्नमयो रुचिर स्कन्धी येपा ते तथा तत' पूर्वपदेन कर्मधारयः, (मुजायवरजायरूवपडमगविसालसाला) सुजात मूलद्रव्य आई वा वरप्रधान यत् यातरूत तदात्मका' प्रथमका मूलभूता विशालागाला' शाखा येपा ते मुजातवरजातरूपप्रथमकविशालशाला' (गाणामगिरयणविविहसाइप्पसाह वेरुलियपत्त तवणिम पत्तवेण्टा) इति नानामणिरलानि नानामणिरत्नाल्मिका विविधा शाखा प्रशाखा येपा ते तथा बैडूयानि वैदूर्यमयानि पवापि येपा ते तथा तथा तपनीवमयानि पववृन्तानि येपाते तथा तत पूर्ववत् पदद्दयमीलनेन कमधारय', जाम्बूनदा लाम्बूनदसुवणविशेपमया रता रतवया मदवी मनीना' सुकुमारा सुकुमारम्पमा', प्रवाला दुपटुन्मीलितपवभावा' पल्लवा' सज्ञातपरिपूर्ण पाठयोजन जाडपण सर्वमणिमयघठारामठारा भलु रुपछड तेहनदू मणियाठिकान ऊपरि प्रत्येक २ चैत्यवृनचेत्यकहिताजिनप्रतिमानीतेहनदूममीपिवृत्तिवृक्षतेहचैत्यवृक्ष कहाते ह चैत्यक्ष आठयोजन उडपणभूमिमाहि बदयोजनस्कधमध्यभाआठवीजणपहलपगार छयोजनाविडिमविडि मातस्कधकीऊचीनीकलीसिखायापाचैत्यवृतन घणउमध्यदेसभागदजद आठ योजन लावपण पहूलपणद भूमिथकीस्कध झाझरा विडिमासव एकठउ करीइतिचारपाठयोजन सवा गइ कहा तेहनत चैत्यवृक्षनड भागलिकहोम्यइतेहवड़ वर्णकवसेप काउ कहछ बजमय मूलक मडीपरियापाविडिमास्कयोहमूलगीज चीनिकली सिखा रिष्टरलमय विस्तीर्ण कादठ वैडूर्य रत्नमय मनोहरकट भूलथकीभलीऊपनी प्रधान सुवर्णमयी मूलगीपहिली सारवाजेहनी धनक प्रकारद मयि रलमय विविधप्रकारनी प्रति वेड्यरत्नमयने हनी पन रातासुवर्णमय पबनावीटक
SR No.007379
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1917
Total Pages289
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy