________________
रायपसणी।
११९
मया जावपडिस्वा महया २ रहचक्क समाणा पगणात्ता समणा उसो तेसिण तोरणाण पुरउ दो दो पाइउ पवत्तातो ताउणपाइउ अच्छादग पडिहत्याउ णाणाविइस्म पच वगणस्स फलहरियम्स वडूपडिपुगगाउ विवचिट्ठन्ति सव्वरयणामईट महतीठ गो कलिज चक्कसमाणीउ पगणत्ताउ समगाउ सा तेसिण तोरगाण पुरतो दो दो मुपतिहगा पगणता तेण सुपतिहगा णाणाविइपसाइण भडविरड्या इव चिट्ठ ति सव्वो सहि पडिपुगणा सवस्यगा मया
अत्या जाव पडिरुवा तेसिंण तोरणाण पुरतो दो दो मोगुलियातो मया) सवात्मना जाम्वूनदमयानि (अत्यासपहा इत्यादि प्राग्वत् महया महया) इति अतिभयन महान्ति रथचक्रसमानानि प्रज्ञप्तानि है यमग है आयुष्मन् (तसिय)मित्यादि तेषां तीरणाना पुरती है ६ (पाउ) पति पावी प्रचाते नाश्च पावर(माच्छादग पडिहत्याउ)इति स्वच्छपानीय परिपूणा (पाणाविहस्स फलहरियस्स बहुपडिपुण्णाउ विवे)ति अव षष्टी तृतीयाये बहुवचनेक बचन प्राकृतत्वात नानाविधै फलहरित' हरितफले वहुप्रभूत प्रतिषणादव तिष्ठन्ति न खन्नतानि किन्तु तथारूया गास्वतमुपगता पृथिवीपरिणामा म्तत उपमानमिति (सल्वरयणामइउ) इत्यादि प्राग्वत् (महये)ति अतिशयेन महत्योगीकलिज चक्रसमाना प्राप्ता हे थमण हे घायुप्मन् (तमिण) मित्यादि तपा तोरणाना पुरती दी सुपतिष्ठको अाधारविणेपी प्रजप्ती ते च सुप्रतिष्ठका सुम वोपधिप्रतिपूणा नानाविधैः पञ्चवर्ण, प्रसाधनभाण्डेश्च बहु परिपूणाइव तिष्ठन्ति उपमा भावनाप्राग्वत् (सव्वरयणामया) इत्यादि तथैव (तसिप)मित्यादि । तेषा तोरणाना पुरती है । हस्तीनामुखनााकारजेवडा कद्या अहीथमणोआजपावती तेहनदू तोरणनद् भागनि विदुर पारीमा कह्या तेहवु पारोसानु भागलि कहीसइतवउ कणकवरीषद कद्युतकहडछ। तपनीय मुवसमय पीठविगेपहाथीनुवइसणु वैडूर्यरत्नमय थाभापारीसागडनु भूविग्रहवायोग्यप्रदेशवजमय गमाहाथड अनकमणिमय शृखलादिरूपअवलबन अकरत्नमयरायडकरीमाजवउ तेगड करीनिर्मल ण्योदर्तजदकरी अनुबडयुछि चद्रमडल मरीपाछ मोटाइ अई सरीरप्रमाणदू काद्या अहीथमणी याउपावती तेहनदू तोरणनद आगलिवर व २ यजमानाभिळे एकनीएरवी पालक या तहथाल निमलफटिकमारीपाश्वणिवेलाकछद्र पदवमालिनानटुल नखद करी धोबा ण्हवर तदुलकरी ज्ञायीनद भराजनथी दूहनु प्रेक्षालकारएहवाथकीरहिछ समस्ततथान्व सबूनदद सुवर्ण भयछट तेजपूनछ भन्नु रूपशह मोटा मोटा रथनाचक्रपडडा जैवडा कथा श्री श्रमयो तइन तीरयनद धागलि बद पर पानीकही तह पावी निर्मलपाणी परिपूरा