SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ रायसी । पण्णत्ता वरकमलपइट्ठाणा तेसिण तोरणाण पुरउ दो दो भिगारामण्ण ता ते भिगारा वरकमलपद्मद्वाणा जावमच्या मत्तगयमहमुहाकति समाणण पण्णत्ता समणा उसो तेसिण तोरणाण पुरउ दोदो यावसा पणत्ता तेणि आयमाण इमेवारुवे वणावासे पण्णत्ते तजहा तवणिज्भमया पगवगा वेसलियमयाथभया बद्दरामया दोवारगा पाणा मणिमया बलक्खा अकामया मडला अणोग्वसियणिम्मल्लाएकायाए समणुवद्धाचदमडलपडिणिकासामहवा अडकायसमाग्रा पण्णत्ता सम गाउसो तेसिण तोरणाण पुरउ दोदो वरण्णाभा थालापण्णत्ता ते घाला अर्थातत्थडिसालि तदुलहसटट्ठ पडिपुणाविवचट्ट ति सव्वज बूगणघ LE ( रकमलाया) इत्यादि रूप सर्व प्राक्तनो वक्तव्य, (तसिय) मित्यादि ही भृष्णारी तेपामपि namratana aa वक्तव्यो न वर पर्यन्ते (महामत्तगय महमुहाकति समाया पण्यता समाउमी) इति वक्तव्यम् । ( मत्तगय महामुहागिर समाया ) इति मत्तोयोगजस्तस्य महत् अतिविशाल यत मुख तस्याकृति राकारस्तत्समाना स्तत्सदृशा प्रज्ञप्ता । (तेसिय) मित्यादि तेषा तोरणाना पुरती हो हो चादर्शको प्रज्ञप्ती तेषा चादशानामय मैतद्रूपौ वयावासी वर्णकनिवेश प्रज्ञप्त स्तद्यथा तपनीयमया प्रकण्वका पीठविशेषा अष्कमयानि अष्करत्नमयानि मण्डलानि यत प्रतिबिम्ब सम्भूति (अयोग्धसिय विम्मलाए) इति श्रवणमवधर्पित भावेश प्रत्यय | भूत्या दिना निमाजनमित्यथ । श्रवघषितभावी अनवधर्षित निर्मला तथा काययासमनुवद्धा युक्त (चन्द मण्डल पडिणिकासा) इति चन्द्रमण्डलसहना (महया) महयातिशयेन महान्तोकायसमाना कायाई प्रमाण पत्रप्ता हे श्रमण हे आयुष्मन ( तसिय) मित्यादि तेषा तोरणाना पुरती ह वज्रनाभे वज्रमयोनाभिर्ययोस्ते वज्रनाभे स्थाले प्राप्तेनातिवस्थालानि तिष्ठन्ति (अत्यतित्यडिय तदुलाहसदट्ठपडियाविव चिट्ठन्ति) अच्छा निर्मला गुडस्फटिकवत त्रिकटिता स्वीन् वारान छटिता, अतएव नखदष्टा । नखा नखिकासदिष्टामुसलादिभिश्चुम्बिता येषा ते तथा मुखादिदर्शनात् क्लान्तस्य परनिपात । धक्केम्लिकटितै शालिनडुलै नखसदष्टे परियानव पृवित्रीपरिणामाथि । तानि तथा केवलमेव माकाराणीत्युपमा तथा चाह (सव्वजम्बूगाथ एकेक नागलवाकर श्रेणिभाव जेहनद्रव श्रं विकइतेहवी अशोकलता दूधी स्त्रीपुरुषनुपद्मलता निहालगडू सामलता स्नेहलतानित्यावधिकसहित गुकसहितछद्र भलुरूपछइजेहन तोहतीर भागलि चदनचरचीत कलस कह्या तेहकलसनद्र कमलनाळडमणाश्डू तेहनडू तीरनई wife as भिगार कथा तह भिगार प्रधान कमल सणासहित कमललुढाकजु मोटा
SR No.007379
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1917
Total Pages289
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy