SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ११४ P रायपथी । वणिज्झामतीता सकलतारययामया तो रेज्भूतोतारण घटाउ हस्तराउ मेहस्राउ सी स्मराउ दुदुहिस्सराउको चस्मराउगादिस्सराउादिघो सातो सीहस्सराज सीहघोसातोमजुमरातो मजुघोसातो सुम्मरातोसु स्वनिग्घोसातो उरालेामगुणेा मणहरेण कण्णमणणिव्वुर करेगा सगाते पदेसे सव्व समता यापूरेमाणीतोजावचिद्वति तेसिया दारागा उभयतो पासेदुइतोणिमीडियाएसोलस सोलस वणमालापरिवाडीतो पण्णत्ता तो ततोणवणमालातो णाणादुमलव किसलयपल्लवसमाउ नाउरूप परि भुज्झमाण सोभतसस्सरीया देतो पासायातोतेसिया दाराण उभउपासेदुणिसीहियाए सोलस सोलसपगठगा पण्णत्ता तेगा पगठगा अट्टाइज्झाइ जोयणसयाद आयामविक्खभेण पणुवीस ९ तपनीयमय्या' शृखला यासु ता अवलम्बिता स्तिष्ठन्ति रजतमय्योरज्जन' (ताउयं घण्टाउ ) इत्यादि ताश्च (घण्टाउ स्मरा) मेघस्येवाति दीर्घ स्वरोयास्प ता मेघस्वरा | इसस्येव मधुर खरीयासा ता स्वरा सिहस्येव प्रभूतो देशव्यापीस्वरीयासा ता सिहस्वरा एवं दुन्दुभिस्वरा नन्दिखरा दाशविधतूर्यसघाती नन्दि । नन्दिवत् घोपीवादी यासा ता नन्दिघोपा, मनु प्रियस्वरी यासां ता मञ्जुस्वरा एव मजुघोषा कि बहुना सुखरा मुस्वरघोपा । (उरालेण) मित्यादि प्राग्वत् (तेसिया ) मित्यादि । तेपा दाराणा प्रत्येक मुभयो' पार्श्वयो विधातो नैषेधिक्या पीडम घोडशवनमाला परिपाटय प्रज्ञप्ता । ताश्च वनमाला नानाद्रुमाया नानालताना च यानि किसलयानि ये च पल्लवास्ते समाकुला सन्मिश्रा । (कप्पयपरिभुज्माण सीमन्त सस्सिरीया) इति षट्पदे परिमुच्यमाना सत्यशोभमाना षट्पदपरिभुञ्जमानशोभमाना अतएव सश्रीका (पासाइया) इत्यादि पदचतुष्टय प्राग्वत् (तसिण दारा ) मित्यादि । तेपा द्वाराया प्रत्येकमुभयो पार्श्वयोरे केक नेपेधिकी तस्यां षोडशर प्रकण्ठका प्रप्ता प्रकण्ठोनाम पीठविशेष | आह च जीवा जीवाभिगममूलठीकाकार प्रकण्ठो पीठविशेपाविति । ते च प्रकण्ठका प्रत्येकमर्थतृतीयानि 1 बाधीक मुष्टङ्गुहिवायोग्य करिमदेसद्र जेहनी पामेलकसेख़रधारेटीपेइत्यथ ते जमल जूयलसमाविरह्यातेहनावाटला अतिउ चा स्थलरचित्र सस्थानने पीवर उपचितकविनछडू पयोधरस्थनजेङ्घना राताछद्र नेवनापूजणात्रेहनाका लाकर कैसनेहना कोमलनिर्मल प्रससुभलालच महितसवररागृकाकवाकीवली हडा जेहना एहवामस्तकनार्कस करकाडक अशोक चन विपि अप्टिव हाथिगृहीकडचनीसारखा घोडउ म् अ कटाचन जीवइकजाग्रीडदेव
SR No.007379
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1917
Total Pages289
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, F000, F999, & agam_rajprashniya
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy