SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ र यस्त्वभिधेयोऽर्थो यवतदवस्तुपदत्यस्याप्य तस्य कथंचित समानार्थत्वेनैकतमस्य व गणतादिदमेक नामई निरत्ययमवत्ययंचेति निर र्थकं सत्यार्थानिःकान्तं अपार्थ के अपगतसत्यार्थ पूहापि द्वयोः समानार्थ तया एकतरस्य व गणनादेकत्वं विद्द सगरइणिज्जति विद्वेषो मत्स रस्तस्मादति निंदति येनगयवातत्रैव विद्वेषादग्टयने साधुभिर्यत् तदिहे पगईणीयमितिः अनुजूकंवक्रमित्यर्थः कल्क Hई पापंमायावातकारणं कल्कमायापापंच१ • वंचनाच११मिच्छापच्छाकडंवत्तिमिथ्ये तिकृत्वापश्चात्यातं निराकृतंन्यायवादिभिर्यत्तत्तथा । १२सातिअविस्वम्भ १३उच्छन्नति अपशदंविरूपंच्छन खदोषाणापरगुणानाचावरणमपच्छव उच्छत्रं वान्यूनत्वं१४ उत्कूलंवत्तिउत्कू लयतिसन्मार्गादपध्वंसयतिकूलाद्दान्यायसरित्मवाइतटादूई यत्तदुत्कूलं पाठान्तरेणउत्कूलं ऊर्दू धर्म कलाया यत्तत्तथा प्रात्तंऋत ___ अणुज्जगंद ककणासाव१० बंचणाय११ मिच्छापच्छाकडंच१२ सातौ१३ उच्छत्तं१४ उकूलंच१५ मच्छरते इंथिग्रहानिंदाकरे एतावताविषेकरीलोकनीनिंदाकरे वकारलपणेकरीरहितर कठिनपापनोकरिवो१० लोकनेवंच TE वो११ खोटोनिराकयौ १२ अविश्वासी१३ जिमशतमस्तकानेढाके तिमापणादूपणपारकागुनढाके१४ जिमनदीप्रवाहतटयोउपरि * 岩器端端器端带識器端器諧器端器崇器 將繼諾諾諾諾論浴器器端諾諾带器端諾諾器
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy