SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ प्रटी ७ सूत्र भाषा नमारणं चेतितानिच गलेन वडिशेन जालेनवाना येनउच्छिपणा णित्ति जलमध्यान्मत्यादीनामुत्च्येपणान्याकर्षणानि यानितानि तथापडलनंपचनंविकल्पनंछेदनंतेचजावज्जीविकबंधनानि पंजरनिरोधनानि चेतिपदद्वयं व्यक्त स्वयूथान्निधाटनानिवास्वकीयनिका यनिःकालनानीत्यर्थ धमनानि महिष्यादीना वायुपूरणानि दोहनानि च प्रतीतानि कुदंडेन बन्धनविशेषेण गले कण्ठ यानिबन्ध नानि तानि तथावाटेनवाटकेन वृत्येत्यर्थः परिवारणानि निराकरणानि यानितानि तथातानि पङ्कजलनिमज्जनानि कई मप्राय यगलजालुच्छिष्पर्णााणि पडला त्रिकम्पणाणिय जावज्जीवगबंधणाणि पंजर निरोहणाणि सज्जू हनिडाडणाणि धम्मणाणिदोहणाणियकुदंडगलबंधणाणि वाडे परिवारिणाणिय पंकजलनिमज्ज रिवो गैलोबडिसजाली पाणीमांहिथी बाहिरकादिवो पउखनौपरे पचवो छेदवोपामे जावज्जीवलगेवंधनपाले पौंजरामाहिषाली राख्यो आपणा जूथमांदियी काढियो पूंछघालेवायपूरे दोहयोया कोलाकडोगले नावे वाडा माहिधगणाकालल गिरोकीमूंके घणोंका दवथोडोपाणौतेहनेविषे टपानापीड्यापाणीपीवाने पेठाखचिरहैदू बलात्कारे पाणीमांहिपमारियो खाडमांहिनाखीने गावनों
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy