SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ मानाः पुरे कडानिद् पर्वभवकृतानि कर्माणि क्रियापापकानि प्राणातिपातादीनि तत: तहिंरते तस्या रत्नप्रभादिकायां प्रथिव्यां * उत्कृष्टादिस्थितिकेनरके तादृशानि जन्मान्तरे उपार्जितानि परमाधार्मिकोदौरितः परस्परोदौरित क्षेत्रप्रत्ययरूपाणि उस्मणमा चिकणाति उस्मणप्राचुर्येणचिक्कणादुर्विमोचानिदुःखानिअनुभूयततद्यनिरयादायुः क्षयेणोहताः सन्तोवहवोगच्छन्तितिर्यग्वसतिं मार तिर्यग्योनिं यतोल्पाएवमनुष्य पूत्पद्यन्ते दु:खोत्तरा अनन्तोत्सपिण्यवसर्पिणीकायस्थिति कत्वात्तस्थासुदारुण्यादुःखाश्रयत्वात्जन्ममर पणजराव्याधीनां यापरिवर्तनापुन:पुनर्भवनानि ताभिररघट्टोयासातया तांतिर्यग्वसतिं जलस्थलखचराणापरस्परेणविहिंसनस्य वगाई तहिं तारिसाणिनोसन्नचिकणाई टुक्खाई अणुभवित्ता तत्तो वाउक्खएणं उव्वट्टियास माणावहवे गच्छति तिरियवससिं दुक्खत्ताणंसुदारुणंजम्मणमरणजयावाहिपरियट्टणा रहट्ट जल पूर्वलाकीधा कर्मपाडुवा तिहार तेणेर भविरत्नप्रभादिकने योग्यप्राहि घणेकालेभोगवेतेचौकणा दु:खने भोगवीकरी तिवारपछी आउखानेक्षये नरकमाहिथीनीकल्पाडता घणाजाइतिर्यंचयोननेविषे जपजेदुःखेउत्तारकै जेहनोरौद्रछे जनममरणजराव्याधि 器器業器器带器装器器器器業業器器梁端端 -
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy