SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ 專業業業 ता गुहाकंदरी सा' ततो द्वन्दः ततो सिवनादिषु यन्निरोधनं प्रक्षेपणस्तत्तथा उष्णोष्ण अत्युष्ण कंटल्ल ेत्ति कटकवतिदुर्गमे कृच्छ गतिके रथशकट` यद्योजनं गवामिव तत्तथातप्त लोहपये लोहमयमार्गे यद्गमनं स्वयमेवा वाहनंचपरैर्गवामिव तत्तथा ततः पदत्रय स्य इन्द्दइमेहिंति एतैर्वक्ष्यमाणैर्विविधैरायुधैपरस्परं देवतामुद्दीरयन्तीति योग किंतेत्ति तद्यथा मुद्गरो योषन: मुसुदिप्रहरणवि शेषः करकर्यंति क्रकचंकरपत्रं शक्तिः त्रिशूलं हलं लागलं गदालकुटिविशेषः मुसलंचक कुतंच प्रतीतं तोमरोबाणविशेषः प्रतीसं कंटइल्ल दुग्गमरह जोयण तत्तलोह महगमणवाहिणाणि इमेहिं विविहिं आयुहेहिं किंतेमो ग्गरमुसंढिकरकयसत्ति हलगयमुसल चक्कु ततो मरसूललउडभिंडिमाल सव्वलपट्टिसचम्मेठ्ठ दु धगती प्रज्ज्वलितगुफामांहे प्रक्षेपे तथा तेरू धीराखे अति उष्णतातीगुफाने विषे कंटकसहित दुर्गमरथ जोतरवो तप्तलोहमयपथे गमन अनेराने प्रेरणिजावो आगलिकहिसी नानाप्रकारना शस्त्रतेणे करीने कौणतेयस्त्रषण हथियारविशेषः करवतशस्त्रत्रिशूल शक्तिहलगदा मूश्चलचक्रभालो वांगडूललाकडी शस्त्रविशेष छे मोटोभालो पाटो चर्मवींन्यो पापाणमुद्गराकारहथियारविशेषमुष्टि ફૈ
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy