SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ द्रोविलपंक्तिकाधातुखनिपइति: खाइयत्तिखातवलयंनदीनिम्नगाः सरःखभावजोजलाश्रयविशेष: तडागःकृतकः वप्पिणत्तिकेदाराः । * एतेषाइन्दःततस्तान् दृट्वेतिप्रकृतंकिंभूतान् फुल्लैर्विकसितैरुत्पलैर्नीलोत्पलादिभि:पद्म सामान्यैपुण्डरीकादिभिः परिमण्डतायेअभि रामाचरम्यास्तेतथातान् अनेकशकुनिगणाना मिथुनानि विचरितानि सञ्चरितानियेषुतेतथातान्तथावरमण्डपाप्रतीताः विविधा निभवनानिग्टहाणितोरणानि प्रतीतानिचैत्यानिप्रतिमादेवकुलानि प्रतीतानि सभाबहुजनोपवेशस्थानं प्रपाजलदानस्थानं आव सथःपरिव्राजकवसतिसुकृतानि शयनानियथ्यापासनानिच सिंहासनादीनिशिबिकाजपानविशेष: पार्वतोवेदिकाउपरिचकूटाकृतिः णविचरितेवरमंडवविविहभवण तोरणचेइयदेवकुल सभाप्पवावसहसुकय सयणासणसोयरह __ • सगडजाणजुग्गयसंदणनरनारोगणेय सोमपडिरूवदरिसणिज्ज अलंकियविभूसिए पुवकयतव जोडोतेणेकरी विचित्रप्रकारेप्रधानमंडप नानाप्रकारेघरतोरणप्रतिमानो देहरोराजसभापर्ववसतिरूडाकीधा पल्य कभद्राशनपा लखीरयगाडलारथसंग्रामिक देशप्रसिद्धरथनोविशेषपुरुषस्त्रीसमूह उपद्रवरहितदेखणहारमनगमतादेखवायोग्यमुगटसहितवस्त्रा 器器業器器器装器紫器端諾器蹤器器器器器
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy