SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ वउित्तिविद्वान्गीतार्थः पाठान्तरेणविशुद्धोनिरतिचारः सचित्ताचित्तमिश्रकेषुद्रव्य घुविरागतागतः संचयाद्विरत:मुक्तइवमुक्तःलाक: गौरवत्रयत्यागानिरवकांक्षः आकांक्षावजितःजीवितमरणयोराशयावाश्याविप्रमुक्तोय: सतथानिःसन्धिः चारित्रपरिणामव्यवच्छे दाभावेननिःसन्निधानं निवर्णनिरतिचारचारितंसंयमंधीरोबुद्धिमान्यक्षोभोवाकायेनकायक्रिययानमनोरथमात्रेण स्प,शन्सतत * जियपरिसहेयनिभभएविउ सचित्ताचित्तमौसके हिंदव्बेहिं निरागयगएसंचयतोविरएमुत्ते लड़के निरवकंखेजीवियमरणासविष्पमुक्त निस्सनेहेनिव्वणंचरित धौरेकायेणफासयंतसययं अभप्य ___उमाणजुत्त निहुके एगेचरेज्जधन्म इमंच परिग्गहवेरमणपरिरक्खणठ्याए पावयणंगवयासुक इनोजीपणहारभयरहितविद्वास सचित्तचित्तमित्रनेविषे द्रव्यनेविरागपणेपडतो परीग्रहराखवायकीनिवयो जिलॊभपगोगार वरहितयाकानारहित जीववानीमरवानीवाछारहित सहरहितप्रतिचाररहित चारीत्रकावरपणारहित कायाकरीपालतो निरंतरअध्यात्मध्वानरहितएतावता एकाग्रचितछतोउपशातविरति रागद्देघरहितपाले धर्मएप्रत्यक्षपरिग्रहवेरमणरूपबतराखिवा 器諜諧器帶紫紫紫岩器端器狀器器带器 繼器兼談
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy