SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ प्र.टी. 諾諾諾端點燃器樂器器器带带諾諾諾器 तस्यनपालादिमरणानि भविष्यन्तीत्यर्थ:पारगश्चसर्वेषांसंशयानाच्छेदकइत्यर्थ :प्रवचनमाटभिरष्टभिःसमिति पंचकगुप्तित्रयरूपाभिः * करणभूताभिरष्टकर्मरूपोयोग्रन्थिस्तस्य विमोचकोअष्टमानमथनोष्टमदस्थाननाशकः खसमयकुशलश्च खसिद्धान्तनिपुणचभवति सुख दु:खनिर्विशेषोहर्षादिरहितइत्यर्थः अम्भतरवाहिरति अभ्यिंतरस्य वशरीरस्य कार्मणलक्षणस्यतापकत्वादभ्यन्तरं प्रायश्चित्तादिषट विधवाह्यसाप्यौदारिकलक्षणस्य शदीरस्यतापकत्वाबाह्यमशनादिपट्विधं अनयोश्च वस्तताभ्यन्तरवाह्ये सदानित्यंतपएव उपधा नश्चगुणोपष्टं भकारितपउपधानंतत्रच सुज्न ज्ज क्त:अतिशयेनोदातः क्षात:क्षमावान् दान्तश्चन्द्रियदमेनहियनिरएत्तिमात्मनःपरेषां अट्ठकम्मगंठीविमोयके अट्ठमयमहणेससमयकुसलेय भवइसुहदुहनिविसेसेअभिभंतरबाहिरंमि सतातवोवाहणंमियसुमुज्जुए खंतेदंतेहियनिरए रियासमिएभासासमिए एसणासमिएअाया हार आठमदनोमर्दणहार प्रापणासिवातनेविषेडाडियोहोडू सुखदुःखनेविहर्षविषवादरहित प्रायश्चित्तादितपई सदातपवि धिकरी अणसणादितपः सावधानपणेउद्यमकरेक्षमा इंद्रीदमेआपने अनेपरनेहितनेविषे तत्परडूर्यासमते समतोभाषासमते NERNEKHKARKKAKKHEKKHEEY सव भाषा
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy