SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ प्र.टी० ४८८ कस्यनकल्पतइत्याह श्रमणस्यसाधो: सुविहितस्य पावस्थादेः तुपयालङ्कारकस्मिन्सतौत्या रोगातंरोगोवरादिसचासावातं कचरुजीवितकारीरोगातहः नत्रबहप्रकारे विविधेसमुत्पन्चे जाते तथावायाहिकत्ति वाताधिक्य पित्तासिभाइरित्तकुवियत्तिपि त्तसिंभयोर्मायुश्लेष्मणोरतिरिक्तकुपितमतिरेककोपः पित्तसिभातिरिक्तकुपितंतथेतितथाप्रकारऔषधादिविषयोयः सन्निपातोवातादि वयसंयोग'जात:सतयातत:पदत्रयस्य इन्दैकत्वं ततस्तत्रवासतिअनेनचरोगातवनिदानमुक्त तथाउदयप्राप्त उदितेसतिक त्याइ उज्ज्व लसुखलेशमलेगमलवर्जितंग्लंबलयत् कटोपक्रमणीयंयिपुल विपुलकालवेद्य विपुलंवात्रीन्मनः प्रभृतीन तलयतितुलामारोपयति समुप्पन्नेवायाहिकपित्तसिंभ अइरित्त कुवियतहसंणिवायजातेव्व उदयपत्ते उज्जलबलविउलक क्खडपगाढटुक्खे असुभकडुयफरसचंडफलविवागो महभ्भएजीवियंतकरणे सव्वसरीरपरिताव कनाभावरहितने ज्वरादिसलादिघणेप्रकारे ऊपनेछतेवायनेअधिकपणे पित्तलेमानोअधिकप्रकोपित तिमसनिपातनेव्याधिऊपने प्राप्तिहतेसुखनथी बलवंतविस्तीर्णकठोरगाढो दुःखपाडोकठोररौद्र एहयोफलविपाकजेहनो महांतबीहामणोजीवतव्यनाअंत सूत्र 器端諾器樂樂器樂器 REEK KAREENAKAFAKERRHERE मापा
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy