SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ 諾論流器装器梁器器器然諾諾器業 ये अन्धकार प्रकर्षास्त यतीव नित्यान्धकारतिमिसाः अथवा अतीय नित्यान्धकारेगा तिमिसेवयेते तथा तेष अतएवप्रति भयेए यस्तु वस्तुप्रतिभयं येषु तेतथा तेषु व्यपगतग्रहचन्द्रसूर्यनक्षत्रज्योतिष्कघु इज्योतिष्कशब्देन तारकाग्रहन्ते मेदश्चशरीरधातुविशेष: वसाच शरीरस्नेहः मासंचपिशितं तेपायत्पटलं चन्द पोच्चडत्ति अनिविडंच पूयरुधिराभ्या पकरायोणिताच्या उकिणंतिउत्किर्ण । मिश्रितं विलीनं जुगुमितं चिक्कणमाझेषवत् रसिकया शारीररसविशेषेण व्यापन्नं विनट खरूपमतएय कुथितं कोथवत् तदेव चिक्खलं प्रवलकई मः कई मश्च तदितरो येषु तेतथा तेषु कुकूलानलच कारीपाग्निः प्रदीप्तन्वालाच मुर्मुरच भस्माग्नि असिक्षुर त्तजोइसेसुमेयवसामंस पड़लपुच्चडपूयरहिरु किण विलोण चिकणरसियावावण कुहियचिक्सल कद्दमेसु कुकुला नलपलित्त जालमुम्मुरअसि खुरकरवत्तधारासुनिसितविच्छ्यदंडकनिवातोवमफ * धात्मेदचरवी माससमूहविचिल्यो पौरूलोदी मिश्रितदुगंछणाचीकणों रसौतेणेंव्याप्त कुहियोचीसलकर्दमछे जेनेविषे कारसनी # अग्निदीपती जालासमान वाला भोभरखगछरीकरवतएतलानीधाराछे जेहने विचे अतिहीतीक्ष्ण वीछनापुंछनोडंकनिपातते 號搭器梁器業業器器器光器
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy