SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ MAHANEYSE श्रनेननचछद्दि ताभिधानएषणादोपउक्तः पाउकरणत्ति प्रादुः क्रियते अन्धकारादपवरकादेः साध्वबहि:करणेन दीपमण्यादिवरणेन वाप्रकाश्यते यत्तत्प्रादुःकरणमशनादिचहचणीयदुवारं धारेगवक्खकरणापावकरांतुमामिञ्च ति अपमित्यकंउत्पज्जकमुच्छिन्नभि त्वर्थः श्रहचपामिञ्च'जंसाहूणट्टाउ किंहिउवियावितित्तिएषाचसमाहारद्वन्दः मीसकत्तिमिश्रजातं साध्वर्थं ग्टहस्यार्थवादितउपस्कृतं श्रहच पढमंचियगिहिसंजयमोसोवेक्खडाइमीसंतुकौयगडत्तिक्रीतेनक्रयेणकृतंसाधुदानाय कृतं कौत कृतं आहचदव्याइपडुञ्चहिंकिण णंसाह्रणट्ठाएकीयंतुपाडडंवत्ति प्राम्भृतिकेत्यर्थः तल्लक्षणांचेदंसह मेयर मुख्मकणमवस कण मायपान्डडियाततः पदत्रयस्यसमाहारद्वन्दः चशब्दः पूर्ववाक्यापचयाविकल्पार्थः दानमर्थोयस्य तदानार्थं पुण्यार्थे प्रकृतं साधितं पुण्यप्रकृतंपदद्वयस्यद्दन्दः तदाश्रमणाःपंचविधाःनि ग्रन्थसक्ततावसगेस्य आजीवपंच हासमणावनीपकाञ्चतकु कास्तएवार्थः प्रयोजनं यस्यतत्तत्तथातद्भावस्तत्तातयावाविकल्पार्थः कृतं निष्पा दितंदूहकश्चिद्दातादानमेवावलंबतेदात्यव्य’मयेति अन्यस्तुपुण्य नमभूयादित्येवमन्यस्तु श्रमणानन्यस्तुवनीपकानिति चत्वारोपिऔद्दे शिकस्य भेदाएतेङक्ताइतिपच्छाकम्म ति पश्चाहानानंतरंकर्मभाजनधावनादियत्राशनादौ तत्पश्चात्कर्मगुरेकम्मति पुरोदानात्पूर्वं कर्महस्तधावनादियत्र तत्पुरः कर्मणीइयंति नैत्यिकं सार्वदिकमवस्थितं मनुष्यपोषादिप्रमाणं उदकमक्खियंति उदकादिनासंसृष्टया ४२ *
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy