SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ प्र०टी० ४८५ सूत्र भाषा M निविड:पीनं स्थूलं पीवरोमहान् सुजातः सुनिष्पन्नः स्कन्धोयस्य सतथापश्च महाव्रतान्येवविशालाः विस्तीर्णाशालाथाखायस्य सतघाभाव नैवानित्यत्वादिचिन्तात्वक् वल्कलंयस्य वाचनान्तरेभावनैवत्वगन्तो वल्कावसानं यस्य सतथा ध्यानंचधर्मध्यानादिशुभयोगाश्च मद्या पारान्ज्ञानंचबोधविशेषः तान्येवपल्लववराङ्कुराः प्रवालप्रवरप्ररोहातानि धारयतियः सतथा ततः पदद्वयस्यकर्मधारयः वच्हवोयेगुणाःउ त्तरगुणाशुभफलरूपातएव कुसुमानिते: समृद्धोजातिसम्टद्धिर्यस्यतथा शीलमेवैहिकफलानपेचप्रवृत्तिखसमाधानमेववासुगन्धःसद्ग न्धोयत्रसतथा अणण्हवफलोत्ति अनाखवः अनाश्रवोनवकर्मानुपादानं सएव फलं तस्य सतथा पुनश्च पुनरपि मोक्ष एववरवीजसारोमिं जालक्षणः सारोयस्यसतथा मन्दरगिरिशिखरमेरुधराधरशिखरे या चूलिका चूडासातथासादूवचस्य प्रत्यक्षस्य मोक्षवरेवरमोक्षेभाव ज्झाणसुभगजोगनाणपल्लववरं कुरुधरो वज्जगुणकुसुमसमिद्धो सोलसुगंधो यफलो पुणोय लर्मोटोरूडोनीपनोएहवो खंधथुडजे हनोपाच महाव्रतरूपविस्तीर्ण शाखाजेहनीभावनारूपकालिनोछेहडो भलोध्यानशुभयोगरूप ज्ञानअंकूराप्रवालप्रधान अंकूरानोवरणहारषणागुणरूप फूलतेणेकरीस्मृद्ध आचाररूप रूडोगंधळे कर्म नोरूंधवाते रूपफलवलीमो MARK HERE ESMALL
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy