SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ अटी. ४७२ 器器端带器諾業業業器端装容器帶諾器 एकोनविंशत्यापश्रुतः प्रसंगा:तेचामीअट्टनिमित्तगाईदिर प्पायरतलिक्स तोमंचःअंगरसे लक्षण वंजणच तिविपुणेकर सुत्त वित्तीतहवित्तियंच२8 पावसयमउगतीसविहंगंधब्ब२५ णवत्यु२७ याउधणवेयसंजत्त२८ मोहणिज्जत्ति त्रिंशन्मोहवनीयस्था नानिमहामोहबंधहेतवः तानिचामूनिजलनिवोलनेननसानाविइिंसनं एवंहस्तादिनामुखादिश्रोतसास्थगनेनर व दिनाशिरोवे टनत:मुगरादिना शिरसोभिघातेन भवोदधिपतितजंतूना द्वीपकल्परयदेहिनोहननं सामर्थ्य सत्यपिघोरपरिणामात्ग्लानस्यौषधा दिभिरप्रतिचरणं तपस्विनोबलात्कारेणधर्माद्मशनं सम्यग्दर्शनादिमोक्षमार्गस्य परेषांविपरिणामकरणेनापकारकरणं जिना नांनिन्दाकरण प्राचार्यादिखिंसनं१० आचार्यादीनां ज्ञानदानादिभिरुपकारिणा कार्येष्वप्रतितर्पणं११ पुनःपुनरधिकरणस्य नृपःप्रयाणकदिनादेः कथनं १ वशीकरणादिकरण१३ प्रत्याख्यातभोगप्रार्थनां१8 अभीक्षामबहुश्रुतत्वेष्यात्मनो बहुश्रुतत्वप्रकाशनं१५ एवमतपखिनोपितपखिता प्रकाशनं१६ वहुननस्यातई मेनाग्निनाहिंसनं१७ स्वयंकृतस्याकत्यस्यान्यकृतत्वाविर्भावनं१८ विचित्रमा याप्रकारैः परवञ्चनं१८ अशुभपरिणामात्सत्यस्यापि सषेतिसंभायांप्रकाशनं२. अक्षीणकलहत्वंर विश्रंभोत्पादनेन परधनापहरण १२ एवंपरदारलोभनं२३ अकुमारत्व प्यात्मनः कुमारत्वभणन२8 एवमब्रह्मचारित्वेपि ब्रह्मचारिताप्रकाशनं२५ येतेश्चर्यप्रापितस्तस्यै 器諾諾罪業業業装器装樂諾梁諜業選器
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy