SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ प्र०टी० 668 张業業鍌業業業業非業業 स्कायिकाया१६ अन्यत्रापिप्राणिवीजादियुक्त १० श्राकुव्यामूलकंदादिभोजनं १८ संवत्सरस्यान्तदशकृत्वोनाभिप्रमाण जलावगाहनं ११ संवत्सरस्यान्तर्दशमायास्यानकरणं२• अभीक्ष्ण'शीतोदकस, त हस्तादिना अनादेर्ग्रहणं भोजनं २१ चेतिद्वाविंशतिधरीषहाश्चतेचामी खुहा१पिवासारसीय३ उण्ह 8 दंसा अचेल अरइत्यी चरियाट निसीहिया ११ सेज्जा ११ उक्कोस १२ वह १३ जायणा 28 लाभ१५रोगा१६ तणफासा १० मल १८ सकारपरीसहं११ पणा२० अण्णाण२१ सम्मत्त २२ इवावी संपरीसचा सूयगडज्मयणत्ति त्रयो विंशति स्वत्रकृतध्ययनानि तत्त्रसमयादीनि प्रथम श्रुतस्कन्धभावीनि प्रागुक्तान्ये वषोडशद्वितीयश्रुतस्कन्धभावीनिचान्यानि सप्ततद्यथा पुंडरिय१ किरियठाणं२ आहारपरिण ३पञ्चक्खाणकिरियाय8 अणयार५ अद्द नालंदश्य' सोलसाईयतेवीसंतिदेवत्ति चतुर्विंशति देवाः तत्रगाथाभवण१ वण८ जोई५वेमाणियाय १ दस पंचगविहाइतिचवीसं देवा के पुणविंति अरहंताभावात्तिपंचविंशति र्भावनाताश्चदूहैवप्रतिमहाव्रतं पंचपंचाभिहिता उद्दे सत्तिपड्विंशतिरुद्द शनकालादशाकल्पव्यवहाराणा तत्रगाथादसउहे लोदसाणंछच्छ वज्रं तिकप्यस्म दसचेवयववहाराद्ध ति सव्वे विछवी संगुणत्ति सप्तविंशतिरनगारगुणाः तत्रमहाव्रतानिपंच द्रिय निग्रहाःपञ्चक्रोधादिविवेकाश्चत्वारः सत्यानित्रीणि तत्रभावसत्यं शुद्धान्तरात्मताकरण सत्यं यथोक्तप्रतिलेखनाकियाकरणं सणका योगसत्यं 噐鼗噐噐銎鍌銎業
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy