SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ प्र.टी. ४७३ IN पणीए७ अइमायाहार विभसणाय: नववंभगुत्तीउत्तिएव लक्षणाः भवन्तीतिगम्यं दशप्रकारश्चश्रमणधर्मोयया खंतीय१ मद्दव २ ज्जव३ मुत्ती४ तव५ संजमेयई बोधव्य सच्चं सोया अकिंचणंच बंभंच१. जदूधम्मोक्ति एकादशचीपाशकाना श्रावकाणाप्रतिमा भवन्तीतिगम्यं दंसण१ वयर सामाइय४ पोसहपडिमा५ अबंभई सच्चित्त आरंभर पेस उद्दिठ्ठवज्जए१० समणभूएय११ इहच गाथाया प्रतिमेतिकायोत्सर्गवह्मादिषपंचसुपदेषुवर्जकशब्दो योजनीयः तथाद्वादशचभिक्षप्रतिमासाधूनामभिग्रहविशेषाताश्चमा मासाईसत्ता पढमा८१ वीयर तईय३ सत्तराइदिणाअहराईएगराई भिक्खपडिमाणवारसगंति तत्रैकमासिकीहे मासिकीत्या दयःसप्तअष्टमीनवमीदशम्यस्तुप्रत्येकसप्तरात्रि दिवमानाःएकादशीअहोरात्रमानाद्वादशी एकरात्रिमानेतिइत:मत्रसचीमात्रमेवपुस्त केषुदृश्यतेतच्च परिपूर्णीकृत्याध्य यं किरियाठाणाएत्ति त्रयोदशक्रियास्थानानि व्यापारभेदाः तद्यथाशरीराद्यर्थदण्डोर्थदण्ड एतद्य कारेयसमणधम्मे एक्कारस्मउवासगाणं बारसयमिक्ख पडिमातेरसकिरियाहाणाए चउद्दस्सभूयगा 职然翡誰器端點装器梁端带諾諾器端 भाषा यानास्थानक चउदे१४ जीवनाठाम पनरे१५ परमाधार्मिकदेव सुगडागप्रथमश्रुतखंधना १६गाथा अध्ययन असंयमना१७भेद १८
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy