SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ प्र.टी० सूत्र 器端點器需器器器器器諧器 नियनुचरतानह्मचर्य नचक्षपानमनसानयचसाप्रार्थयितव्यानीतिपापकानिपापहेतत्वादितिएवं स्त्रीरूपविरतिसमितियोगेनभावितो भवत्यन्तरात्म त्यादिनिगमनवाक्य व्यक्तमेवेतिच उत्यंतिचतुर्थभावनावस्तुयत्कामोदयकारिवस्तुदर्शनभणनस्मरणयर्जनंतच्चै वंपूर्वरतंग्ट 2 हस्थावस्थाभाविनीकामरति: पूर्वक्रीडितंग्टहस्थावस्थाश्रयं द्य तादिकीडनंतयापूर्वे पूर्वकालभाविनः सग्रन्या:श्वशुरकुलंसम्बन्धसम्बदाः । शालकशालकादयः ग्रन्यायालकादिसम्बन्धासनार्यास्तत्प वादय: संस्तुताचदर्शनाभाषणादिभिः परिचितायेतेतथाततएतेषांहन्दः ततएतेनत्रमणेनलभ्याः द्रष्टुं नकथयितुं नापिम्मत मितिसम्बन्धःतयाजेतत्तियेएतेवक्ष्यमाणा: केष्वित्याह आयाइविवारचोलएसयत्ति * जोगेणभावितोभवतिअंतरप्या भारतमणविरयगामधमे जितिंदिएवं भचरगुत्ते ३ चउत्थं पुबर यपुवकोलियपुव्वसंगंथसंथूया जेतेआवाहवौवाह चोलके सुयतिहिसुजणे सु उस्स वेसुयसिंगारा अंतरात्माजीवनासक्तमनेकरीनिवर्तविपयथी जीत्याछेइंद्रजेणे ब्रह्मचर्य गुप्तीकरीपाले ३ चउथीभावनाग्टहवासपूर्षे विषयसेव्याछ पूर्वे'जूपटादिकमीडाकरीचो पूर्वसालागालीसंघातेहस्यानोल्याचोइजिमतिमवहने पाण्योकम्योपरनेपरणाव्यो चोटलीनोराख REENAWARENEWAFAREWERRHEAT मापा - -- - - ---
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy