SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ प्र.टी. ४ पादिकाइन्ययः तप:संयमत्रह्मचर्यघातोपघातिका अनुचरतान मचयनकथयितव्या अन्यत:नचिन्तयितयावायतिजनेन द्वितीयभाव र नानिगमनाया एवं स्त्रीकथापिरतिसमिति योगेन भावितोभयत्यन्तरामा पारतमनोयिरतग्रामधर्माजितेन्द्रियो ब्रह्मचर्यगुप्त म इति प्रकटमेवतयंति टतीयं भावनावस्तु स्त्रीरूपनिरीक्षणावजनं तच्च व नारीणा स्त्रीणा सितभणितं हास्यं सविकारंभणि तंचतयाचेटितंहमन्यासादिविक्षितं निरीचितं गतिर्गमनंबिलासः पयोक्तलक्षणःमीडितद्य तादिकीडाएपा समाचारबन्दःवियो कितपूर्वोक्तलनगो विबोक:नाद्य नृत्य गीतंगानंवादितंवोणापाटनंगरीरसंस्थानंगखदीर्घादिकंवोंगौरवादिलक्षण:करचरणनय नचिंतियवाएवंइत्योकहविरति समितिजोगेणभाविप्रोभवति अंतरप्पाघारयमणविरयगामध म्मेजितिदिएवंभचरगुत्ते २ ततिएनारीणहसिय भणियचिट्ठियविष्म क्खिय गतिविलासकीलीयं भाषा एगीपरस्तीनीकथाथवीनिवर्तसमतिजोगेकरी भाव्योवास्योहोर्दू अंतरात्माजीवमनेकरीब्रह्मचर्यनेविपासकतेथीनिवर्त्तविपयथी का जीत्याद्रीतमचर्यनेगुप्तिपालेर वीजीभायनास्त्रीनोइसवोगेलयो चेटानोकरवोविपरीतपणेदेखवो विलासगदिनेत्रविकारादिक
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy