SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ - म टी. ४५१ श्चप्रतीताएतेया प्रेक्षणंचनानाविधवंशखेलकादिसंबन्धिवेलवकाच विडम्बकाषिटूपकाइतिइन्दः छान्दसत्वाच्च प्रथमारहुवचनलोपोड श्य:वजयितव्याइतियोगः किंवडनायानिचवस्त निकारागाराणिशृङ्गाररसगेहानीवान्यानिचोक्तव्यतिरिक्तानिएवमादिकानिएव प्रकाराणितप:संयमब्रह्मचर्याणाघातश्चदेशतउपघातश्चसर्वतोविद्यनेयेष तानितप:संयमब्रह्मचर्यघातोपघातिकानिकिमताइअनुचर ताआसेवमानेनब्रह्मचर्यवर्जयितव्यानि सर्वकालं अन्यथावह्मचर्यव्यापातीभवतीति तथाभावयितव्यश्च भवत्यन्तरात्माएभिवक्ष्यमाणैःत पोनियमशीलयोग:तपःप्रभृतिव्यापारैनित्यकालं सर्वदाकिंतेतद्यथा मनातकंचदन्तधावनंच प्रतीतोख दमलजल्लधारणंचतवखेट:प्र नगज्जल्लमल्ल पेच्छणवलंबक जणियसिंगारागाराणि प्रमाणियएवमाइयाणि तवसंजम भरेघा तोवघाइयाई अणुचरमाणाणंव भचेरं वज्जेयव्वाईसव्वकालं भावेयबोयभवति अंतरप्पाइमेहिं णिवोकुशास्त्रनो नाटिवागाइवोवाजितनोवजाडवो नाचणहारनचावणहार वनइखेलेजेठीमल्लजोइवो भांडचेटातेइनाविनोदष्ट गाररसनाघरअनेरा एनादिदेइने तपसंयमब्रह्मचर्यनादेशथी घातकारीयासर्वयो घातकारीयाब्रह्मचर्यनापालणहारने एपूर्वोक्तस 加諾器器儀器端端器器器器課業關業器業辦 भाषा
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy