SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ म.टी. ४४० * गंवैरस्थपरस्परानुगयस्यविरमणविराम:करणमुपशमनयनंनिवर्त्तनंपर्यवसानंनिष्ठाफलंयस्यतत्तथासव्वसमुहमहोदहितित्यंसर्वेभ्य समु द्रेभ्य:सकाशात्महानुदधिःस्वयंभरमणइत्यर्थः तद्वद्यदुत्रिस्तरत्वेनतत्सर्वसमुद्रमहोदधिस्तथातीर्थमिवतीर्थपवित्रताहेतर्यत्तत्तथाअथवासर्व समुद्रमहोदधि:संसारोतिदुस्तरत्वात्तन्निस्तरोतीर्थमिवतरणोपायड्वयत्तत्तथेतिरत्तार्थ:तित्ययरेहिंसुदेसियमगतीर्थकरैजिनैःसुदेसि तमार्गसुदर्शितगुस्यादितत्मालनोपायनरयतिरियविवज्जियमगनरकतिरश्चासंबन्धीविवज्जितोनिषेधितो मार्गोगतिर्यनतच्चासच्चपवि तसुनिम्मियसारंसर्वपवित्रागिसमस्तपावनानिनिर्मितानि सुष्ट विहितानिसाराणिप्रधानानियेनतत्तथासिद्दिविमाणअवंगुयदार सिट्विविमानानाचापात्तंअपगतावरणीकृतमुवाटितमित्यर्थेद्वारं प्रवेशमुखंयेनतत्तथे तित्तार्थ:देवनरिंदनमंसियपूयं देवानांनराणां ___ गग्गनरगतिरियविवज्जियमग्गं सब्यपवित्तसुनिम्मियसार सिद्धिविमाणअवंगुयदारं देवनरिंद . स हिंमोटासमुद्रसरीखो संसारमजाणिवोतेहनो तीर्थउतरिवानोठामएहवो ब्रह्मचर्यश्रीभगवंतभण्योतीर्थंकररूडीपरेदेखाद्योगुप्तया दिकमार्गजेहनो नरकतियंचगतिरूपवर्जवानोमार्ग सर्वनेपवित्रनिर्मलवस्तुसंसारमांहिछे तेसर्वसारभूतजेणेनिर्मापीछे मोक्षदेवलो 然業器器端器器器器業樂業需誤器業
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy