SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ मयरातयेदं वतेवितिगम्य तीर्थकरश्चैवयथामुनीनांप्रवरायेदंवतानायर्षेप चेत्र विशेषेषु यथामहाविदेहायेदंबतेषगिरिरायाचेय मंदरवरत्तिचेवशब्दस्ययथार्थत्वाद्ययामन्दरयरोनयूद्दीपेमेरुगिरिराजस्तथेदं बतराजयनेषु भद्गालनंदनसौमनसपंडकाभिधानेषुमेरु सम्बन्धिषु ययानंदनयनं प्रवरमेयमिदमितिद्रुमेपुतरुषुमध्येयथानंसुदर्शनेतिमुदर्शनाभिधानवियुतयगा:विख्याताएपमिदमितिकिंभू ताजययस्थानान्गायंदीपनंबूद्वीपमूत्ययः तथातरगपतिर्गजपसिरथपतिर्नरपतियथायियुतपराजातथेदमपि विश्रुतमितिभावारथिक चैवंयथामचारयगतः पराभिभावीभवतीत्येवमिछस्थः कर्मरिपुसैन्याभिभावीभवतीति निगमयबाहएवमुक्तकमेणानैकगुणा:प्रवरत्ववि ___ सुजहाणंदणवणं पवरंदुम्मेसुसुजहाजंबूसुदंसणा वीस्मयजसाजसेनामेण अयंदोवोतुरगवतौगय ___ यतीरहवतीनरवती जहवीसुतेच वराया रहिएच वजहामहारहगते एवमणेगगुणाअहोणाभ हिजबद्दीपनोमेगिरिप्रधान वनमाचिजिमनंदनयनप्रधान रनमाहिजिमजयसुदर्शननामेविख्यातजसछे नेगोरक्षनेनामेएनंबडीप घोडानोपतो घसीनोपतीरयनोपतीनरपति निमव्याख्यातहद्राजाचापति रथमाहिजिममहारथवासदेवनो मोटोइमअनेक
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy