SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ प्र०टी० 888 器蹤器器器器蒂諾諾諾諾諾諾諾蒂諾諾蒂諾諾 निम्नगाना नदीनांयथानदीना शीतोदा प्रवरातथेदं व्रतानामित्यर्थः उदधिषयथाखयं भरमणोतिमसमुद्रोमहत्वेन प्रवरमेवमिदं व्रतानां प्रवरमिति स्थगवरचेव मंडलियपचयाणपवरेत्ति यथामाएडलिकपर्वताना मानुषोत्तरकुण्डलवररुचकवराभिधानानामध्ये रुचक्रवरस्त्रयोदशद्वीपवर्तीप्रवरएवमिदं व्रतानांप्रवरमितिभावः तथाएरावणशकगजोयथाकुञ्जराणा प्रवरएवमिदं व्रतानासिंहोवा यथारगाणामाटव्यपमूना प्रवरः प्रधान एवमिदं व्रताना एवगणाचेवत्तिप्रवकाणामिव प्रक्रमात् सुपर्णकुमाराणां यथावेणुदेवप्रवर नगाणंउदहीसु जहासयंभूरमणोरुयगवरोचेव मंडलिकपब्बयाण पवरेएरावण वकुजराणसी होजहामिगाणपवरो पन्नगाणंचेव वेणुदेवधरणे जहापण्णगई दण्याकप्पाणंचेव बंभलोएसभासु 张器器謊器諾諾諾器器杂器器飛業器器装器然 भाषा हिमवंतपर्वतोषधी करीप्रधान जिमनदीमांदिशीतानदीमोटी जिमसमुद्रमाहिरायंभरमणसमुद्रमोठो रचकपर्वतजिमप्रधानजि . ममंडलीकपर्वतमांहि मानुषोत्तरपर्वतश्रेजिमसमस्तहस्तीमादि एरावण हस्तीमोटोप्रधान जिममगादिकपशुमाहिसिंहमोटोप धानपन्नगमाहि वेणु देवमोटोप्रधानदेवतानोराजा पन्नगनोराजाधरगोंद्रजिम जिमकल्पमाहिब्रह्मलोकमोटो सभामांहिसुधर्मास
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy