SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ प्र.टी. ४३८ मिवमनोहरत्वेनोपादेयत्वात् पासरस्तडागं धर्मस्य पालिभतं रक्षकत्वेनपालीकल्य यत्तत्तथा तथा महाशकटारकाइप मशक टारकाः चान्यादिगुणातपात यभूतमाधारसामर्थ्यानाभिकल्प यत्तत्तथा महाविटपटक्षवअतिविस्तारभूरुहड्वमहापिटपक्ष माश्रिताना परमोपकारकत्वसाधावमसास्य स्कन्धभूतं तस्मिन्सतिसर्वस्यधर्मशाखिन उपपद्यमानत्वेननालकल्प यत्तत्तथामहान गरपागारकवाडफलिइभूति महानगरमिव महानगरंविविधसुखहेतृत्वसाधर्मावर्म: तस्यमाकारबकपाटमिव परिषमिव यत्त महानगरप्राकारकपाटपरिषभूतमिति रज्जु पिनहाइव चन्द्रकेतरम्मिनियंत्रि तेचेन्द्रयष्टिविशुद्धानेकगुणपरितं यस्मिथ यवचना चर्यभग्ने विराषिते भवति सम्पद्यते सहसाअकस्मात्सर्वसर्वथा सम्भग्न घटव मर्दितमथितं दधौवविलोडितंचर्णितंचणकाय पिष्ट कुगल्यतमत: प्रविष्टतोमरादिशल्यशरीरमिव संजातदुष्टशल्य पल्लत्ति पर्वतशिखरागण्डशैलइव खात्रयाञ्चलितं पतितंप्रासादशिख भूयं महानगरपागार कवाडफलियभूयं रज्जुपिणदोवइंदकेऊ विसुद्धगण गुणसंपिणइंजंमियम नाभिसरीखोमोटोशाखारक्षनाथडसरीनो मोटोनगरनोप्राकारगढ कमाडभोगलसरीखो रासडीएपाध्यो इंद्रमहोत्सवेंधजानिर्म REFERENEWHERE HERE HEAKHAN माषा
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy