SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ - म.टी. ४३५ स्विहपाठे आगमिक:पाठान्तरेसिद्धगतिनिलयहेतुत्वात् सिद्धिगतिनिलयंशाखतत्वहेतत्वात् शाखतं अव्याबाधहेतुत्वादण्याबाध * अपुनर्भवहेतुत्वाद पुनर्भवंअतएवप्रशस्त सौम्य च मुखहेतुत्वाच्छिवहेतुत्वाच्च सुखशिवं अचलनहेतुत्वादचलं अक्षयकरणादक्षय करणंब्रह्मचर्यमिति प्रक्रम; यतिवरैः मुनिप्रधानः संरक्षितपालितं यत्तत्तथा सुचरितशोभनानुष्ठानं सुचरितत्वेपि नाविशेषेणोप दिष्ट'मुनिभिरिति दर्शयन्नाह सुसाधितं सुष्ट प्रतिपादितं नवरित्ति केवलंमुनिवरैमहर्षिभिः महापुरुषाचतेजात्याद्य तमाः वीराणा * मध्य पूराश्चात्यन्तसाइसधनातेचते धार्मिकातिमन्तश्चेति कर्मधारयोतस्तेषामेवच शब्दस्यावधारणार्थत्वात्सदाविशुद्ध निर्दोषंथ याशदापिसर्वदेव कुमाराद्यवस्थास सर्वाखपौत्यर्थः शुद्ध निर्दोषं अनेनचैतदुपातं यदुतअपुत्रस्यगति स्तिस्वर्गोनैवचनेवचतस्मात्पुत्र मुखंदृष्ट्वा पश्चाहम चरिष्यसीति अतएवोच्यतेअनेकानिसहखाणि कुमारब्रह्मचारिणां दिवंगतानिविप्राणामकृत्वा कुलसन्ततिभव्य 作業蒸蒸雞紫米暴漲暴涨涨涨涨涨涨涨涨涨業 ___ वीरसूरधम्मियधितिमंताणयसयासुविसुद्धभव्वंभव्वजणाणुचरियनिसंकोयंनिभ्भयंनित्तुसंनिरापा नोकारणभव्यजीवाचस्यो संकारहितभयरहित कणसरीखोखेदरहित पापनलागे समाधिनोघरअवश्यपणे डोलावीकोर्टूनसकेत
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy