SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ प्र.टी. 職業器器器業業帶恭恭恭罪譯業 तथावनचरकाः सवरालुवकाचव्याधा:मधुधातपोतघाता:मधुग्राहकाःशावग्राहकायेत्यर्थः एणीयारत्ति एणीहरिणीमृगग्रहणायं धार ! यन्तिपोषयन्तियेतेतथापएणीयारत्तिप्रकटाएगीचारा:प्रेणीचारा:सरोजलाश्रयविशेष:दोनदादीर्घिकाशारिणीतडागंप्रतीतपल्लल नलमित्येतान् परिगालनेनच शुक्तिशंखमत्स्यादिग्रहणार्थं जलनिःसारणेन गलनेनचम नेनच श्रोतोवन्धनेनच जलप्रवेशवारणेन सलिलाश्रयान् परिशोषयन्ति ये तेतथाविषस्य कालकूटस्य गरलस्यच द्रव्यमंयोगविशेषस्य दायकाः दातारोयेतेतथा उगतानासुझत छलिहत्था हरियसाउणियाय बौदंसगपासहत्था वणचरगा लुद्धकाय महुधात मोतघाया एणी। यारापएणियारा सरदहदीहिय तलाग पल्लल परिगालण मलण सोत्तवंधण सलिला सयसोसगा पास छ जेहनेहाथे भीलनीजाति लचक लोभी मधुनाग्राहक पंक्षीनागलकनेंहणे हरिणीने राखेमृगग्रहिवाने अथै मृगविशेष अणखणाव्यौजलाश्रयसारणि खण्यौ तेतलागनान्दोतलाव शंखमत्स्यादिग्रहणनीमतिपाणीगाले मदिवो जलप्रदेशनोंवारणकरणो जलयानकतेइना सोसणहार कालकूटवीपनादेणहार दायक टणग्या के जिहा तेक्षेत्रने दवाग्नि करी निर्दयपणेवननांवालण भाषा PORN
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy