SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ प्र०टी० 鵜\辮辮\\器뽈裟装蒸帶 素粥 燾 諾D भाषा री करोममाव्यषियोपांची तोलोकद्वयाश्रितदोपवर्जितो विविक्तानापानिर्दोषाणा वासोनिवासो यस्यासाविविक्तवासवसतिस्तद्विषयाया समितिसम्यक्प्रवृत्ति ४२१ स्तयायोयोगः सम्बन्धस्तेन भावितोभवत्यन्तरात्माकिम्बिधइत्याह नित्यंसदा अधिक्रियतेधिकारीकियते दुर्गतावात्मायेन तदुरधिकरणं दुरनिष्ठानं तस्ययत्करणं कारापणंच तदेवपापकर्म पापोपादानक्रिया ततोविरतियः सतयादत्तोनुवातच योवग्रहोवग्रहणीयंवस्तुतव रुचिर्यस्यसतथेति वीयंतिद्दितीयंभावनावस्तु अनुज्ञातसंस्तारकग्रहांनाम तचैवं आरामोदम्पतिरमणस्थानभूतमाधवीलताग्टहादि युक्तःउद्यानं पुष्पमहञ्चसंकुलमुत्यवादी बहुजनभोग्य काननं सामान्यरक्षोपेतं नगरासन्न' चवनंनगर विप्रकृष्टं एतेषा प्रदेशरूपोयो हिंचअसंजमोजत्थवदृतीसंजयाण श्रद्वावज्जेयब्बेज उवस्मयसेतारिसए सुत्तपरिकुट्टएवंविवित्तवासव सहिसमितिजोगेणभावितो भवतिअंतरप्यानिञ्चं अहिकरण करावणपावकम्मविरएदत्तमणुणाय चंदनेकरीशोभानेकरवे छायाखडी धोल्यो छाणकरीलीप्यो वार२लिंपावो अग्निनोवालवो हाडलानोचलावो मांहियकीबाहिर थकी असंयमप्राणीनोषातजिहावते साधुयर्थे वर्जवोनि तेहवोउपाश्रयतेतेहवो आगमनिषिद्ध पूर्वोक्तप्रकारे स्त्रीचादिरहित ३६
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy