SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ प्र०टी० 802 यमासितव्यं संचरितव्यवासाधनेतिगम्यते यदपिचभवेद्रव्यनातं द्रष्यप्रकारं खलगतं धान्यमलनस्थानाश्रितं क्षेत्रगतंकर्षण संश्रितरन्नमंतरगयंचत्ति अरण्यमध्यगतं वाचनान्तरे जलथलगखेत्तमंतरगयंवत्ति दृश्यते किञ्चिदनिर्दिष्टस्वरूपं पुष्पफलवक् प्रवालकन्दमूलटणकाष्ठशर्करादीनि प्रतीतंअल्प वामूल्यतो वहुवातथैवमणवास्तोकं प्रमाणत: स्थ लकंवा तथैवनकल्पतेनयुज्यतेव * रहेग्टहस्थण्डिलादिरूपे अदत्तेखामिना ननुज्ञाते ग्टहीतुमादात जेइति निपातग्रहणे निषेध:उक्तोधुनातविधिमाह हरिणहणित्ति अहन्यहनि प्रतिदिनमित्ययः अवग्रहमनुज्ञाप्ययथेह भवदीये अवग्रहे इदंइदंचसाधुप्रायोग्य व्यंग्टहीष्यामितिष्टछन तत्स्वामि नाएवं कुरुतेत्यनुमतेसतीत्यर्थों ग्टहीतव्यमादातव्यं वयितव्यश्च सर्वकालमवियत्तत्ति साधनप्रतिप्रीतिमतो यत्रतत्र याप्रवेश:स तथा अवियत्तत्ति अग्रीतिकारिणः सम्वन्धियशक्तपानंतत्तवातहर्जयितव्यमितिप्रदामःतथा अवियत्तपीठफलकशय्यामंतारकवस्त्रपात्र थूलगंवानकाप्मतीउग्गहेअदिणंनिगाहेउजदिणिदणिउग्गहेअणुणवियगेण्हियव्ववज्जेयबोयसब्बका अवग्रहथंडिलनो विणदीधेलेवोजेदिनदिनप्रतें अवग्रहमणुजाणवोलेवो परिहरवोसर्वकालनेविर्षे अप्रतीतकारीयो तेहनेघरपेसवो ३५ 能养神就恭號號張飛飛漲漲漲蹤器兼悲服器業 भाषा
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy