SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ प्र.टी० असंतगाई असन्तिप्रसदृभूतार्थानि वचनानीतिगम्यते अशोभनानिवा भयान्तानिवा अनुपशमप्रधानानि जल्पन्तेवते इत्ततिहासवतः परिहासकारिणः परपरिभवकारणचहास्वंयपमाननाहेतरित्यर्थः परपरिवादोन्यपणाभिधानं प्रियष्टोयत्त सविध हास्य परपीडाकारकंचहासमिति व्यक्त भेयविमुत्ति कारकवत्ति भेदश्चचारित्रभेदोविमूर्तिश्च विकतनयनवदनादित्वेन विकृतशरीराकृतितयोः कारकयत्तत्तथा तच्चहास्य अथवाराजदन्तादिदर्शनाद्विमुक्त र्मोक्षमार्गस्य भेदकारकमिति वाच्य भेदविमुक्ति कारकमित्य तं अन्योन्यजनितंच परस्पररुतंच भवेहासंयतस्ततोअन्योन्यगमनंच परस्पराधिगमनीयंचभवेत्मर्मप्रच्छन् परदाऱ्यादि दुश्चेष्टितंतथाअन्योन्यगमननंचपरस्पराधिगम्य च भवेत्कर्मलोकनिन्द्य जीवनतिरूपंकन्दोभियोगगमनबत्तिकन्दर्पाचकान्दर्पिकादे वविशेषाहास्यकारिणोभण्डप्रायायाभियोगाश्च अभियोगापादेशकारिणोदेवाएतेपुगमनहेतयत्तत्तथातच्चभयेहास्यंअयमभिप्रायो चहासं परपरिवातप्मियं चहासं परपीलाकारणंचहासं भेदविमुत्तिकारकंचहासं अयोपजणियं 雞雞非聚號紧器紧紧器業業業發業 सूत्र णोरहसतांपासूपडेएतलानोकरणहारहासोमांचोमांहिउपजाप्योङहासोमाहोमाद्दिगमतोचपुन: होइकुचेष्टामाडोमांदिगमन
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy