SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ प्र०टी' ३८८ सूत्र भाषा 雜雜雜雜雜 यादिसुखहेतो तथा शय्यायावसतैः यत्रवाप्रसारितपादैः सुप्यते साथय्याः तस्यैवसंस्तारकस्यवा अर्द्ध टतीयहस्तस्य कम्बलखण्डादेः कृतेपादःप्रोंछनस्य रजोहरणस्यच कृतेउपसंहरन्नाह अन्येषुचएवमादिषु बहुषुकारणशतेष्वित्यादिव्यक्तमेवचउत्यंति चतुर्थ भावना वस्तुयन्नभाइयव्व ंति नभेतव्यं नभयंविधेयमितियतः भीतं भयार्त्त प्राणिनं खुरितिवाख्यालङ्कारेभयानिविविधाभीतयः अतितित्ति स्मव पायपु छणस्स करण लुडोलोलोभणेज्ज अलिय ' सौसस्तव सिस्मिणिएकएणलुद्धो लोलोभणेज्ज अलिय अण सुयएवमादिएस बहुसुकारणसएस लुडोलोलोभणेज्ज लिय तम्हालोभोन सेविय व्वोएवमुत्तौएभावितोभवति अंतरपासंजय करचरणनयण वयणोसूरोसच्चज्जवसंपणो३ चउत्थ लीने काजे' रजोहरनेकाजें लोभीव्रतविषे चपलबोले म्हपाशिष्यनेकाजे शिष्यणीने काजेलोभी व्रतविषेचपलबोलेम्ट पाचनेरोएच दिदेइनेषणाकारणशतनेविषेलोभी व्रतविषेचपलबोलेम्टपातेभणी लोभनसेववोएणीपरेनिलभपणे भाव्योवास्यो होइ अंतरात्माजीव संवस्याहस्तपगचखिसुखते साधुस्तूर सत्यवादीसरलपसहित‍ चउथो भावनाभय नोकरवो वीचतानेनिथे नानाप्रकारभय द्यावेतुच्छ SEEKERE KRSERVE
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy