SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ प्र०टी० ३८५ सूत्र भाषा 香懟懟懟懟懟 चलक्षण: प्रस्तुतसंवराध्ययनस्य वार्यो भिधेयः संवरार्य व श्रवणाच परम जाणिऊणंति परमार्थो हेयोपादेयवचनैदं पर्यं सम्यक्ज्ञात्वा ननैववेगितं वेगवत विकल्प व्याकुलतयेत्यर्थः वक्तव्यमितियोगः नत्वरितंवचनचापल्यतः नचपलंकायचापल्यतः नकट कमर्थ' तः नफरुषंवर्णतः नसाहसं साहसप्रधानमतर्कितवा नचपरस्य जन्तोः पीडाकरं सावद्य सपापंयत्वचनविधिं निषेधतोभिधाय साम्प्रतंविधित आह सत्य सद्भूतार्थं हितंचपय्य मितं 'चपरिमिताचरं ग्राहकंचप्रतिपाद्यस्य विवचितार्थ प्रतीतिजनकं शुद्द पूर्वो वचनदोषरहितं सङ्गतमुपपत्तिभिरवाधितं चकाहलंच अमन्मनाचरं समीहितं पूर्वबुद्ध्यापर्यालोचितं संयतेन संयमवताकालेवावसरे 'रंसावज्ज'सच'च हियं चमियं च गाणंचसुद्द संगयमकाहलंच समक्विय संजतेणं कालंमियव त्तव्वं एवं अणुवीयसमिति जोगेणभावो भवति अंतरपासंजयकर चरणणयणवयणो सरोसञ्च पापवचनवोलवोनसत्यवचनहितकारीयो शुभभगवन थोडोबोलवो प्रतितीकारीयोवचननिर्दोषकार्ड वाघीनसकेस्पष्टाक्षरवचनवोलेआ लोचीने चारीत्रीये' अवसरे' बोलवोएगीपरे आलोचीने बोलवारूप जे समिति व्यापारतेणें करीने भाव्योवास्योहोटू अंतरात्माजीव
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy