SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ म.टी. कीलकवियेपः लउडत्ति लकुटः मुसंदिपहरणविशेषः शतघ्नीमातीयष्ठिः कहनिचप्रहरणानि करवालादीनि भावरणानि फरका दीनिउपस्करच ग्रहोपकरण मंचकादि ततएतेषां इन्दः ततच एतेषा कृते अर्थाययय यएवमादिभिः बहुभिः कारणशतैः सिन्ति तरुगणान् तथाभगिताभगितान् चमादिकान् एवंप्रकारानसत्वान् सत्वपरिवज्जितान् उपन्नन्ति दृढाच मूढाच ते दारणमतयञ्चे ति तथाविधकोधात मानात् मायालोभात् हास्यरतिपरतिशोकात् इह पञ्चमीलोपोहश्य: वेदार्थाश्च वेदार्थमनुष्ठानं जीवश्वजीवितं __ जंतसूलय लउडमुसंढि सयग्धि वज्ञपहरणावरणु वक्खराणकाए अणेहिय एक्साइएहिं बहुहिं कारणसएहिं हिंसंति तरुगणे भणिया अभणिएय एवशाइसत्ते सत्तपरिवज्जिए उवहणत्तिदढ़ चाले इसप्रमाणे मार्गवारणो पोलिनगरनौं आगलि तथा झापो अरहट्टादिकसूली लाकडी हथियारविशेषः सौनरनेमारेमो टीयठीपणा इथियार रोजाफरसीप्रमुखघरवापरादिएतलाने काजे अनेरामिण इत्यादिककारणे घणाची कारणनेनेकडेकरीमंदE बुद्धीनाधणीक्षणे रचनागपकरियेसम्म कह्याअथवा नथीत्या इत्यादिवरावनेप्रागीक्षणे सत्वपरिवर्जिततेकुणपुरुषप्रवलपणेहणे 認識北器器端端整器器雞雞雞雞器并 खल भापा
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy