SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ प्र०टी० र्यादिभगयुक्त न प्रजापितं सामान्यतोविनेयेभ्यः कथितंप्ररूपितं भेदानुभेदकथनेन प्रसिद्ध प्रख्यातं सिद्धं प्रमाणप्रतिष्ठितं सिद्धानां नि ३७७ ठितार्थानांवरशासनं प्रधानाज्ञासिद्धवरशासनमिदमेतत् आपवियंति अर्घः पजातस्यापप्राप्तिर्जातायस्य तदर्षापितं अथवाापितं ! प्रापितंयत्तदर्थापितं सदुदेशितं सुष्टदर्शितं सदेवमनुजासरायां पर्षदिनानाविधनयप्रमाणैर भिहितं सुदेशितं प्रशस्तमगल्यमिति HE प्रथमंसम्बरद्वारं समाप्तमिति । इतिशब्दसमाप्तौ बवौमिसर्वज्ञोपदेशेनाहमिदं सर्वपूर्वोक्त प्रतिपादयामिनखमनीषिकयेति प्रश्नव्याक रणानाच षष्ठमध्ययनं विवरणतःसमाप्त व्याख्यातं प्रथमसंवराध्ययनमथ सत्रकमसम्बद्दवानन्तराध्ययने प्राणातिपातविरमणमुक्त तञ्चसम्यग्भावतोलीकविरमणवतामेव भवतीत्यलीकरिविरतिरथ प्रतिपादनौयेत्येवसम्बद्ध द्वितीयमध्ययनमारभ्यतेऽस्य चेदमादि बेमि जंबूएत्तोबितियंच सच्चवयणंसुद्ध सुयियंसिवंसुजायं सुभासियसुकहियसुब्वयं सुदिसुपति तिपातनोवेरमणकह्योते सम्यक्तोहीजपालीसकेंजोअलौनबोलेंतेकिमडूमकहेछेनुसावायायोलोगंमिसव्वजणहुइगरहियोअविसा * सापभूयाणतम्हामोसंविवज्जए१इतिवचनात्तेभणीबीजोअध्ययन सत्यवचननोखरूपकहीये में अहोजबूएप्रथमसंवरभाष्यानंतरबीजो 器器端带带器器體装器端端器端器器器带带器 業兼聽聽業業業業兼差兼賺器暴涨涨涨涨涨
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy