SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ म.टी. सदित्याद सुप्रणिचितं सुप्रणिधानवत् सुरचितमित्यर्थःकैः किम्विधरित्याइएभि:पंचभिःकारणे:भावनाविशेष: अहिंसापालनहेत भिः मनोवाकायपरिरक्षिभिरिति तथानित्यं सदाआमरणांतंच मरणरूपमन्त यावत् मरणात्मरतोप्यसम्भवात् एषयोगोनन्तरोदि तभावनापंचकरूपोव्यापारो नेतव्योवोढव्यतिभावः केनतिमता स्वस्थचित्तेनमतिमताहिमताकिंभूतोयंयोग: अनाव:नवकर्मा नुपादानरूप: यतोकलुपोपापस्वरूप:छिद्रमिछिद्र कर्मनलप्रवेशात्तनिषेधेनाच्छिद्रःअच्छिद्ररूपत्वादेवापरिखावीनपरिसवतिकर्म SN जलप्रवेशतः असंक्लिष्टोनचित्तसंक्ल शरूपः शुद्धोनिर्दोषः सर्वजिनैरनुज्ञातः सर्वाहतामनुमतः एवमितीर्यसमित्यादि भावनापञ्चक सूत्र कारणाहिमणवय कायपरिरक्लिएहिनिच्चंपामरणंतंचएसजोगोनियब्बोधितिमतामतिमतात्रणा सवो अकलुसोच्छिद्दो अपरिस्सातीअसंकिलिट्टो सुघोसव्वजिणमणुणातो एवंपठमंसंबरदारंफा * रूपनिर्वहिबोचित्तनोस्थिरपणो बुद्धिवंतकर्मरूंधवानोकारणनिर्मल छिद्ररहितकर्मरूपजलप्रवेशनयी चित्तनोक्लेशनयीनिर्दोषयनं तातीर्थकरनीअनुज्ञादीधीछे एणीपरेप्रथमसंचरद्वार आदस्योवाररसंभाल्यो अतीचारसुद्ध पहुचायोअनेरानेउपदेस्योंप्रतीचार 器器識器器樂樂器器器端器器 示器業鬆鬆業業業樂業霖茶業米器 भाषा
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy