SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ HEHERE प्रण्टी० यजनार्यतया इयंभायनेह ययाचसोपाननं भारयकनायियविधीयतेनप्रयोजनान्तरे एवं संयमभारवहनायैव साधु जीतनालकपनि मित्तंविषयलीन्य नवा विकलोहिभोजनसंयमसाधनं गरीरंधारयितुममर्योभवतीतिभंजेजत्ति मुंजीतभोजनंर्षीततयाभोवनेकार गान्तरमाइमाणधारणार्थतयाजीवितव्यमरजगायेत्यर्थः संयत:साधु.णमितियाश्यालद्वारसमियंति सम्यनिगमयबार एपमाहार समिति योगेनभावित: मन्भवत्यन्तगत्मा असयलासंक्लिटनिर्वगाचारित्रभायनाक: मसालासंक्लिटभावनयावाहेतुभूतवावा परि सकसंयतः मुसाधुरिति पंचमगतिपञ्चमभावना वस्तुपादानममिति निक्षेपसमिति लक्षणएतदेवापीठादिहादयविधमुपकरणं संबएणंसमियंएवंाहारसमितिजोगेणभावितोभवति अंतरप्पाअसरलमसंकिलिनिष्षणपरित्त भावणाएअहिंसएसंमएसुसाहट पंचमग्गंपौढ फलगसेज्जासंथारग वत्यपसकंवलदंडकरयहरणचो समिते योगव्यापारभायोजन गंतरात्मामलरहित 'संकिष्टपरिणाम उचारित भावनाई हिंसादोषरहितसंयमवंतसाध ४ पांचमीभावनाकडे पाटलोपाटीयोगिणारंथारो वस्तपावकंबलोडो रजोहरणोघोलपट्टो मुंहपतीपादप लगो एउपगरणसंय भाषा
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy