SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ म०टी० WWEEKHN २६ चित्तःशुभमनाः असंक्लिष्टचेता: अविग्रहमणेति प्रविग्रहमनाः असंक्लिष्टकलहचेताः भव्य गहमनाषाः अविद्यमानासदभिनिवेधः समाहितमणेत्ति समतुल्य रागद्दपानकलितं आहितमुपनौतमात्मनिमनोयेनससमाहितमनाः शमेनचोपशमेनअधिकं मनोयस्थ समांधिकमनाः समाहितंवा स्वस्थमनोयस्यसमाहितमना: अड्वाचतत्वत्रहानसंयमयोगविषयोवानिजाभिलाष: संवेगञ्चमोक्षमार्गा भिलाषः संसारभयंवानिर्जराचकर्मक्षमणं मनसियस्यसश्रद्धासंवेगनिजरामना: प्रवचनयात्मल्यभावितमनानिकंद्य उत्यायचप्रह हियमणेसद्धासंवेगनिज्जरमणे प्रवयणवच्छल्लभावियमणेउ ऊणयपहठ्ठजहराइणियंनिमंतइत्ताय । साहवेभावोयविदिप यागुरुजणेणंउपविढे संपमज्जिऊणससोसंकायं तहाकरयलं अमुच्छिए धर्मनेविषेमनसून्यचित्तनथी चितमाहौकिसोलो शनावे कलहनेविषेमननथी समभावेरागद्दे परहितमनछे तत्वनोसहयो मोक्षनो * * अभिलाषकर्मक्षयनोउपायएश्विषेमनछेजेहनो श्रीसिद्धातनावाचल्य भाव्योमनजेहनो ऊठौनेप्रकर्षेहृष्टतुष्टचितछतोजेष्टमादिदेईने * निमंत्रीने साधर्मिकभक्तिकरी दीपेगुरुजननेवेठो मुखवस्विकारजोहरणकरीपूंजीने मस्तकसहितशरीरतथा इस्ततलपूंजीने भाषा EEMEWAKARKHERE
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy