SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ प्र.टी. ३६४ मूल भाष SHREE रादिकिञ्चिदल्पमपि लभ्यायोग्यो प्रापयतु जेइतिनिपातोवाक्यालङ्कारेएकभनेनन्यायेनेर्थ्यासमितियोगेनईर्यासमितिव्यापारेण भावि तोवासितोभवन्त्यन्तरात्माजीवः किम्बिधदूत्याह मशवलेनमालिन्यमात्ररहितेन भसंक्लिष्टेन विशुद्ध्यमानपरिणामवतोनिर्ब्रोनाच तेमा खण्डने तियावत्चारित्रेण सामायिकादिनाभावनावासनायस्य सोमशवलाच संक्लिष्ट निर्तण चारित्र भावनायाः अथवा शालाक्लिष्टनिर्ट चारित्रभावनयाहेतुभूतयामहिंसकोऽवधकः संयतोम्टषावादायु परितमात् मोक्षसाधकइतिविदूयंचत्ति द्वितीयंपुनर्भावनावस्तुमनः समितिस्रुत्रमनसापापनध्यातव्यमेतदेवाह मनसापापकेनपापकमिति काकाध्येयं ततद्यपाप केनदुष्टेनसतामनसा यत्प्रापकमशुभं तन्त्र कदाचिन्मनसापापकंकिश्चिद्यातव्यमेति वक्ष्यमाणयायेनसम्बन्धः पुनः किंभूतं पापकमित्याह अधर्मिकाणामिदमार्मिकं तचतहारुणं चेतिचधार्मिकदारुगांटयंस म्यूकावर्जितं वधेनहननेनवन्धन संयमेनपरिक्त शेनच परितापनेन हिंसागतेनवडलंप्रचुरं यत्तत्तथाजरा साहु१ त्रितियं चमणे पाणपावकं श्रमिकं दारुणंनिसं संबंध परिकिलेसबहुलं भयमरणप नेकरीपापचिंतयेनही दुष्टपरिणामेसहित पापधर्मसृष्टा धर्म रौद्रकर्म सुगरचितताडदेवाधवे परितापयेषणोभयमरण परिक्ल शह *******
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy