SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ प्र. टी० ३६१ सूत्र भाषा M 荞茶养託業 दया: तदर्थमावचनं प्रवचनं शासनं भगवता श्रीमन्महावोरेण सुकथितंन्यायावाधित्वेन आत्मनाहितं चात्महित पेञ्चाभावियंति प्रेत्यज न्मान्तरेभवति शुद्धफलतया परिणमतीत्येवं शीलं प्रेत्यभाविकं आगमिष्यतिकाले भकल्याणं यत्तदागमिष्यङ्गशुद्ध निर्दोग्नेयाजयति नैयायिकंन्यायष्टत्तिअकुटिलंमोच्चप्रतिऋजु अनुत्तरं सर्वोत्तमं सर्वेषादुःखानाममुखाना पापानाच तत्कारणानां व्यपथमनसुपशमका रणयत्तत्तथा अथयदुक्त तीसेस भावणाएड किंचिवोच्छ गुण देसंतितत्रकाः भावनास्था जिज्ञासायामाच तो त्यादि तस्य प्रथमस्यव तस्यभवन्तीति घटना इमावच्यमाणप्रत्यक्षाः पञ्चभावनाभाव्यतेचास्य तेवतेनात्मायकाभिस्ताभावनार्यांसमित्यादयः किमर्था भवन्ती चाभावियं आगमेसिभद्द सुद्द नेयाउयं कुडिलं अणुत्तरं सव्वदुक्खपावाणविउसमणं तस्मद्रमापं भावणाच पटमस वयस्स हुतिं पारणाइ वायवेरमणं परिरक्खणट्टयाए घटमं ठाणं गमणगुण जातासरलमार्गसर्वोत्तमप्रधान सर्व दुःखनाकारण नेपापप्राणातिपातादिअढारपापस्थानकते नोउपसमावणहारएहयोप्रवचनतेपहि लावतनीएपत्यच्चमाचभावनाजाणिव प्रथमत्रतनी होइ प्राणातिपातादिवेरमण जीवहिंस्यानिषेधपणो राखवाने अर्थे पहिली भावनाकहे ३१ MANNER
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy