SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ प्र०टो० ३५७ सूत्र भाषा 非装款 V पि वन्दनेनस्तवनेनयथासौएसोजस्मगुणावियरंति अवारियादसदिसासु दूहराकहासु सुव्वसिपञ्चकख अज्जदिट्ठोसि नापिमाननया श्रसनदानादिप्रतिपत्त्यानापिपूजनयातीर्थ निर्माल्यदानमस्तकगन्धतेप्रमुखविस्त्रि कानमस्कारमालयादानादिलचणयानाप्युक्तत्रय योगेनेत्याच नवीत्यादितथानापि दम्भतयादम्भ ेन मायाप्रयोगेणनापिरक्षणयादायकास्य पुत्रवर्णकग्टहादीना नापिशासनयाशिचे णयोनाप्य क्तत्रयमनुदायिनेत्याहनवीत्यादि ननैवलक्षणं शब्दप्रमाणस्त्रीपुरुषवास्वादिलक्षणं उत्पाताः प्रकृतिविकाराः रक्तदृष्टादयः स्वप्नोनिद्राविकारः ज्योतिषाचनचत्रचन्द्रयोगादिज्ञानशास्त्र' निमित्तं चूडामण्याद्युपदेशोनातीतादिभाव संचावनं कथा अर्थकथा दिकाकुञ्जकंपरेषां विस्मयोत्पादन प्रयोग: एभिराचिप्तेन यत्प्रयुक्त दानायदायकेन व्यापारितं भैचंतत्तथा तथानापिहीलनयाजाक वट्टनतः नापिनिन्दया देयदायदोपोवट्टनेन नापिगर्हण्यालोकसम चंदायकनिन्दयानाप्य तत्रितयेनेत्याह नवीत्यादिनापि भेषणया विडंभणरक्खणसासणाएभिक्ख' गवेसि यव्वंनविवंदणाए नविमाणणाएनविपूयणाए नविवंदणमाणण नेलेवोनही मायाराखीछोकरोराखी कलाशीखवीभिक्षाले वीगवेषवीनहीं ग्टहस्यनोसवनकरी ग्रहस्थ आशनादिदेवे ग्टहस्थनेपू
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy