SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ * प्रण्टी स्टहाणि सामान्यानि धारणानिटणमयानिलयनानिपतनिकुट्टितग्टचाणि अापणाइट्टाचैत्यानिप्रतिमाः देवकुलानिसशिखरदेव प्रासादाः चित्रसभाचित्रकर्मवन्नडपः प्रपाजलदानस्थानं आयतनंदेवायतन पावसयः परिव्राजकाश्रयः भूमिण्ट प्रतीतंमंडपच्छाया द्यर्थः पटादिमय आषयविशेप, एतेषांवंदः ततएतेपा तेनिमित्ते पृथिवीचिन्ति इतिसंबंध' भाजनान्यसतागि सौवर्णादीनिभा ण्डानितान्येव एएमयानि क्रयाणवानि लवणादीन्युपकरणान्युदुखलादीनि एषा समाहारहन्छः ततसस्य विविधस्य चार्गावहेतवे भवणघरसरणलेण अवणचेतियदेवकुलचित्तसभा पवा आयतणअवसहभूमिघर संडवाणयकए भायण मंडोवगरणस्य विवि हत्यत्रढाए पुढविहिंसंति मंदबुड़ियाजलंच मज्जणयपाणभोयणवत्थ हस्तमार्ग पाविषमउतारिवानोमार्ग राजारोभवन घरमाभेद धउसाल सामान्यधर टणामयपर पर्वतमहघर बाट पतिमाशिखर सहित प्रासाद चित्रामासहितसभावसिवानी पयोमीयसाल देवनोस्थानक परिबानककनोधाश्रय भईरो वस्त्रनोथायएतला नेकाजेसुवर्णादिभाजनमाटीनापात्र उपगरणअखलादिक नानाप्रकारने अर्थि एथिवीकायनेह मिथ्यात्वनेर तत्वबुद्धिरहित भाषा
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy