SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ म.टी' ३४० अतिशयपवित्राशुचि भावशौचरूमा पाइच सत्य शौचंतप:शौचंशौचमिन्द्रियनिग्रहः सर्वभूतदयाशौचं जलशौचंच पञ्चममितिपूता पवित्रापूजावाभावतोदेवताया अर्चनंविमलप्रभासा तन्निबन्धनत्वात् निम्मलतरति निर्मलंजीयं करोति यासातथा अतिशयेनवानि । मलानिर्म लतरा इतिनाम्ना समाप्तौ एवमादीन्य व प्रकाराणि निजकगुणनिर्मि तानि यथार्थानीत्यर्थः अतएवाच पर्यायनामानि । तत्तद्धान्त्रिताभिधानानि भवन्त्यहिंसायाः भगवत्याइति पूजावचनं एपासाभगवत्यहिंसायासा भीतानामिव शरणमित्यत्राश्वासि कादेहिनामितिगम्य पक्खीणं पिवगमणंति पक्षिणामिव विहायोगमनं हितादेहिनामिति गम्यमेवमन्यान्यपिपट पदानि व्याख्य मादौणि नियगुणनिम्मियाई पज्जवनामाणिहंति अहिंसाएभगवतीए एसाभगवतीअहिंसाजा साभीयाणंपिवसरणंपक्खोणंपिवगयणं तिसियाणंपिवसलिलं३ खुहियाणंपिवअसणंठसमुहमज्झे शाह arARITRAraria t लानाममायिहिंसालाभेएणकारणिहोई अहिंसाजीवदयाभगवतीनागुणकहेछे एभगवतीपज्यदयाकेहवीछे अहिंसाजीवदयानि मवीहताप्रांणीनेकोईसरणराखतोहोईतिम जिमपंखीयानेगगननोमाधारर त्रस्यानेजिमपाणीनोमाधार भूव्यानेजिममन्ननो
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy