SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ प्र०टी० ३३५ मूल भाषा रेषु मध्य प्रथममाद्य सम्वरद्वारमहिंसा किंभूतायासास देवमनुजासुरस्य लोकस्यभवति दीवत्तिद्वीपोदीपो वायथागाधजलधिमध्यम ग्नानाखैरस्यापदकदम्बकदर्शिताना महोर्मिमालामध्यमानगात्राणात्त्राणं भतिद्वीपः प्राणिनामेवमयम हिंसासंसारसागरमध्यगताना व्यसनशतश्वापदापीडिताना संयोगवियोगबीचिविधुराणा त्राणंभवति तस्याः संसारसागरोत्तार हेतुत्वात् इति अहिंसाद्दीपक्का बायथावाद्दीपान्धकारनिराकृतदृक्प्रसराणा हेयोपादेयार्थहीनोपादानमूढमनसा तिमिरनिकरनिराकरणेन प्रवृत्त्यादिकारणंभव त्येवमहिंसाज्ञानावरणादिकर्मत मिश्र नेन विशुद्धबुद्धिप्रभापटलप्रवर्त्तनेन प्रवृत्त्यादिकारणत्वाद्दीपउक्ता तथा वार्णखपरेपामाप दसंरक्षणात्तथा शरणंतधैवसम्पदः सम्पादकत्वात् गम्यते श्रेयोर्थिभिराश्रीयतदूति गतिप्रतिष्ठन्ति आसते सर्वगुणाः सुखानीवायस्या णं१ निव्वुइश् समाहौ३ संतो४ कित्तो५ कंतौ र विरद सुयंग तित्तौ१० दया११ विमु स्थनोकारण२ समाधिनोकारण उपद्रवनिवृत्ति कीर्त्तिनो कारण कातिवधारेशरीरनी मननेरती उपजावे हिंसाथीनिवृत्ति नोकारण८ द्वादशागीचंगनोकारण संतोशनोकारण ११ अभयनोकारण ११ बंधनथीकावे१२ क्रोधनोनिग्रह १३ सम्यक्तनोचारा
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy