________________
प्र०टी०
३३३
गुणवराव्ययानिवाअथवाशीलस्यगुणवराणांच वरगुणानावन: समुदायो येषुतानिशीलगुणवतानि तथासत्यं सघावादव नंधार्यवं मायावर्जन तत्प्रधानानिव्रतानियानितानि तथासत्यार्जवानिवातथानरकतिरयग्मनुजदेवगतिर्विवर्जयन्ति मोक्षप्रापकतयाव्यवच्छेद यतियानितानितथासर्जिन:शिष्यन्ते प्रतिपाद्यन्तेयानितानिसर्वजिनशासनानितान्येवकप्रत्ययेसर्वजिनशासनकानिकर्मरजोविदार यन्तिस्फोटयन्तियानितानि तथाभवशतविनाशनकानि अतएवदुःखशतविमोचनकानिसुखशतप्रवर्तनकानीतिचकंय कापुरुषैदुःखेनो त्तीर्यन्ते निठानीयन्तेइति कापुरुषदुरुत्तराणि सत्पुरुषं निषेवितानिवाचनान्तरे सप्पुरिसतीरियाई सत्पुरुषप्राप्ततीराणीत्यर्थः ।
वरवयाईसच्चज्जवव्वयाई नरगतिरिय मणुयदेवगतिविवज्जयकाई सव्वजिणसासणकाईकम्मरय
विदारगाई भवसयविणासणकाई दुहसयविमोयणकाई सुहसयपव्वत्तणकाई कापुरिसदुरुत्त रकगतितिवैचगतिमनुष्यगतिदेवगतिनिवारणहारछे सर्वजिनभगवंतशीषयवावाछे कर्मरजनाविदारणहार भवनाशतनाविनाशकने । कारक दुःखनाशतनामूकाबणहार सुखनाथतनामवतावक कापुरुषनेपालतादुःकर सूरधीरनेसेव्याथकामोचनोजाइवोमार्गदेवलोक
चव
器梁端業器器米業業業灘
- आषा