SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ 則 प्र.टी. ३१७ तकीखण्डपुष्करवरद्दीपाई योपूर्वापराईकारिषु दक्षिणोत्तरायतेषुपर्वतविशेषेपुटत्तपर्व तेषु शब्दापातिविकटापात्यादिपुवर्तुलथिनयाई . पर्वतेषु कुण्डलेजंबूद्वीपादेकादशकुण्डलाभिधानद्दीपान्तर्तिनि कुण्डलाकारपर्यते रुचकवरे नंबूद्दीपात्त्रयोदशे रुचकवराभिधाना हीपान्तवर्तिनि मण्डलाकारपर्वते तथामानुपोत्तरे मनुष्यक्षेत्रावरके मण्डलाकारपर्वते कालोदधौ द्वितीयसमुद्रेलवणसमुद्रे सलिल त्तिसलिलास गगादिकहानदीषु नदपतिषु नदप्रधानेषु पद्ममहापद्मादिपु महाङ्गदेष रतिकरेपुनदीवराभिधानाष्टमद्वौपचक्रवाल विदिकचतुष्टयेव्यवस्थितेषु चतर्प झल्लरीसंत्रितेषु पर्वतेषु अननकशैलेषु नदीवरचकवालमध्यभागर्तिपु दिकचतुष्टयावस्थितेषु चतु यासन्ना वासहरइक्खु गारवट्टमव्वयकुडल स्यगवरमाणुसुत्तर कालोदधिलवणसलिल दहपतिर तिकरअंजणकलेस दहिमुहउवउप्माय कंचणकविचित्तजमकवरसिहरि कूडवासीवक्खारअकम्म * समुद्रगंगानदीपद्मद्रारतिकरपर्वत यंजनपर्वतदधिमुख वैमानिकदेवनीकले देवकुरुउत्तरकुरुमाहिकंचनपर्वत विचित्रकूटनीलवंत नामवर्पधरपर्वतयकीदकडा शिखरीपर्वतकूटनावासीदेवता वक्खारपर्वत हिमवंतादिकमीनेविषे रूडीपरेविइिंच्याभागहना सूत्र 器端端點款带带带带带諾器 मापा
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy